________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३३८]
ACARECRUM
तं.---तम्वत्थुते तदन्नवत्थुते पडिनिभे हेतू हेऊ ५, चउबिहे-५००-जावते थावते बंसते लूसते, अथवा हेऊ चऊविहे पं० सं०-पशक्खे अणुमाणे ओवम्मे आगमे, अहवा हेऊ चउबिहे पं० सं०-अस्थित्तं अस्थि सो देऊ १,
अस्थित णस्थि सो हेऊ २, णस्थितं अस्थि सो हेऊ ३, पत्थित्तं णस्थि सो हेऊ ४ (सू० ३३८) तत्र ज्ञायते अस्मिन् सति दार्शन्तिकोऽर्थ इति अधिकरणे प्रत्ययोपादानात् ज्ञातं-दृष्टान्तः, साधनसद्भावे साध्य-| कास्यावश्यंभावः साध्याभावे वा साधनस्यावश्यमभाव इत्युपदर्शनलक्षणो, यदाह-"साध्येनानुगमो हेतो, साध्याभावे च*
नास्तिता । ख्याप्यते यत्र दृष्टान्तः, स साधम्र्वेतरो द्विधा ॥१॥” इति, तत्र साधर्म्यदृष्टान्तोऽग्निरत्र धूमाद्यथा महानस इति, वैधय॑दृष्टान्तस्तु अयभावे धूमो न भवति यथा जलाशये इति, अथवा आख्यानकरूपं ज्ञातं, तच्च चरितकल्पितभेदात् द्विधा, तत्र चरितं यथा निदानं दुःखाय ब्रह्मदत्तस्येव, कल्पितं यथा प्रमादवतामनित्यं यौवनादीति देशनीयं, यथा पाण्डुपत्रेण किशलयानां देशितं, तथाहि-"जह तुम्भे तह अम्हे तुम्भेऽविय होहिहा जहा अम्हे । | अप्पाहेइ पडतं पंडुयपत्तं किसलयाणं ॥१॥" [यथा यूयं तथा वयं यूयमपि भविष्यथ यथा वयं शिक्षयति पतत् | | पांडुपत्रं किशलयान् ॥१॥] इति, अथवोपमानमात्रं ज्ञातं सुकुमारः करः किशलयमिवेत्यादिवत्, अथवा ज्ञातम्उपपत्तिमात्रं ज्ञातहेतुस्वात् , कस्माद्यवाः क्रीयन्ते ? यस्मान्मुधा न लभ्यन्ते इत्यादिवदिति, एवमनेकधा साध्यप्रत्यायनस्वरूपं ज्ञातमुपाधिभेदात् चतुर्विध दर्शयति-तत्र आ-अभिविधिना हियते-प्रतीती नीयते अप्रतीतोऽर्थोऽनेनेत्याहरणं, यत्र समुदित एव दान्तिकोऽर्थः उपनीयते यथा पापं दुःखाय ब्रह्मदत्तस्यैवेति, तथा तस्य-आहरणार्थस्य देश-12
दीप
अनुक्रम [३६०]
आहरणस्य भेदा:
~517