________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३३७]
दीप
श्रीस्थाना-
प र्यन्ते-अधिगम्यन्त इतीन्द्रियार्थाः-शब्दादयः, 'पुट्ठ'त्ति स्पृष्टाः-इन्द्रियसम्बद्धा 'वेएंति'त्ति वेद्यन्ते-आत्मना ज्ञा-1 स्थाना. असूत्र- यन्ते, नयनमनोवर्जानां श्रोत्रादीनां प्राप्तार्थपरिच्छेदस्वभावत्वादिति, उक्तं च-"पुढे सुणेइ सई रूपं पुण पासई अपुढे उद्देशः३ वृत्तिः तु । गंध रसं च फासं च बद्धपुढे वियागरे ॥१॥” इति [स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टमेव गंधरसं च पृथ्व्यादिस्पर्श च बद्धस्पृष्टं व्याकुर्यात्॥१॥] अनन्तरं जीवपुद्गलयोरिन्द्रियद्वारेण ग्राहकग्राह्यभाव उक्तोऽधुना तयोर्गतिधर्म
शरीरासु॥२५३॥ चिन्तयनाह-'चउही'त्यादि, व्यक्तं, परमन्येषां गतिरेव नास्तीति 'जीवा य पुग्गला ये'त्युक्तम्, 'नो संचाऐंति' न शक्नुव
दृश्यता
स्पृष्टा इ. स्ति नालं 'बहिय'त्ति बहिस्ताल्लोकान्तात् अलोके इत्यर्थः, गमनतायै-ामनाय गन्तुमित्यर्थः, गत्यभावेन-लोकान्तात् ।
|न्द्रियार्थाः सापरतस्तेषां गतिलक्षणस्वभावाभावादधो दीपशिखावत्, तथा निरुपमहतया-धम्मास्तिकायाभावेन तजनितगत्युपष्टम्भा
भावात् गळ्यादिरहितपङ्गुवत् , तथा रूक्षतया सिकतामुष्टिवत्, लोकान्तेषु हि पुद्गला रूक्षतया तथा परिणमन्ति ४ यथा परतो गमनाय नार्ल, कर्मपुद्गलानां तथाभावे जीवा अपि, सिद्धास्तु निरुपमहतयैवेति, लोकानुभावेन-लोकमर्या- लोकेऽगमा दया विषयक्षेत्रादन्यत्र मार्तण्डमण्डलवदिति । अनन्तरोक्का अर्थी उक्तवन्निदर्शनतः प्रायः प्राणिनां प्रतीतिपथपातिनो सू०३३५भवन्तीति निदर्शनभेदप्रतिपादनाय पञ्चसूत्री
चलबिहे णावे पं० ० आहरणे आहरणतदेसे आहरणतहोसे उवन्नासोवणए १, आहरणे चविहे पं० सं०-अवाते उवाते ठवणाकम्मे पडुप्पन्नविणासी २, आहरणतसे चउब्विहे पं० त०-अणुसिट्टी उबालभे पुच्छा निस्साबयणे ३, IPL॥२५॥ आहरणतदोसे पबिहे पं००-अधम्मजुत्ते पडिलोमे अंतोवणीते दुरुवणीते ४, उवमासोषणए पबिहे पं०
ॐॐॐॐॐ
अनुक्रम [३५९]
wwwjangalray
~516~