________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३३४]
S"एवं बेइंदियाण पजत्तापजत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेजइभागो"त्ति, [द्वीन्द्रियाणां पर्याप्साकापर्या-1 |प्ताकानां स्थानानि प्रज्ञप्तानि उपपातेन लोकस्यासङ्ख्याततमो भागः] एवं शेषाणामपीति । चतुर्भिोंकः स्पृष्ट इत्युक्तमिति
लोकप्रस्तावात्तस्य धर्मास्तिकायादीनां चान्योऽन्यं प्रदेशतः समतामाह-'चत्तारी'त्यादि कण्ठ्यं, नवरं प्रदेशाग्रेण-प्रदे18| शपरिमाणेनेति तुल्या-समाः सर्वेषामेषामसङ्ग्यातप्रदेशत्वात्, 'लोयागासे'त्ति आकाशस्यानन्तप्रदेशत्वेन धर्मास्तिका-18
यादिभिः सहातुल्यताप्रसक्तेर्लोकग्रहणं, 'एगजी'त्ति सर्वजीवानामनन्तप्रदेशत्वाद्विवक्षिततुल्यताऽभावग्रसङ्गादेकग्रहण| मिति । पूर्व पृथिव्यादिभिः स्पृष्टो लोक इत्युक्तमिति पृधिब्यादिप्रस्तावादिदमाह
चवण्हमेगं सरीरं नो सुपस्सं भवइ, तं०-पुढविकाइयाणं आउ० तेउ० वणस्सइकाइयाणं (सू० ३३५) चत्तारि इंदियस्था पुट्ठा वेदेति, तं०-सोर्तिवियत्थे घाणिदियत्थे जिभिदियत्थे फासिंदियत्वे (सू० ३३६) चाहिं ठाणेहि जीवा य पोग्गला व णो संचातेति बहिया लोगता गमणताते, ३०-गतिअभावेणं णिरुवम्गहताते लुक्खताते लोगा
णुभावेणं (सू०३३७) 'चउण्हमित्यादि कण्ठ्यं, किन्तु 'नो पस्सं'ति चक्षुषा नो दृश्यमतिसूक्ष्मत्वात् , क्वचित् नो सुपस्संति पाठः, तत्र न सुखदृश्य-न चक्षुषः प्रत्यक्षदृश्यमनुमानादिभिस्तु दृश्यमपीत्यर्थः, बादरवायूनां तथा सूक्ष्माणां पञ्चानामपि तदेकमनेकं| वा अदृश्यमिति चतुर्णामित्युक्तं, वनस्पतय इह साधारणा एव ग्राह्याः, प्रत्येकशरीरस्यैकस्यापि दृश्यत्वादिति । पृथिव्यादीनां शरीरस्य चक्षुरिन्द्रियाविषयत्वमुक्कमितीन्द्रियविषयप्रस्तावादिदमाह-चत्तारि इंदियेत्यादि, स्पष्ट, किन्तु इन्द्रियै
दीप अनुक्रम [३५६]
~515~