________________
आगम
(०३)
प्रत
सूचांक
[ ३३४]
दीप
अनुक्रम [ ३५६ ]
[भाग-5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः)
उद्देशक (0).
मूलं [२३४]
स्थान [ ४ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना
ङ्गसूत्रवृत्तिः
।। २५२ ।।
- -
तु सर्वलोकादुदृश्य मनुष्यक्षेत्रे ऋजुगत्या वक्रगत्या चोत्पद्यमानानां द्वयोरूकपाटयोरेव वादरतेजस्त्वव्यपदेशस्येष्ट[त्वाच्च'चउहिं बादरकाएहिं' इत्युक्तं, बादरा हि पृथिव्यम्बुवायुवनस्पतयः सर्वतो लोकादुदृत्य पृथिव्यादि घनोदध्यादि घनवातवलयादि घनोदध्यादिषु यथास्वमुखादस्थानेष्वन्यतरगत्योत्पद्यमाना अपर्याठकावस्थायामतिबहुत्वात् सर्वलोकं प्रत्येकं स्पृशन्ति, पर्याप्तास्त्वेते बादरतेजस्कायिकास्त्रसाश्च लोका सङ्ख्येयभागमेव स्पृशन्तीति, उक्तश्च प्रज्ञापनायाम्“एत्थ णं बादरपुढविकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेज्जइभागे,” तथा “बादरपुढ विकाइयाणं अपजत्तगाणं ठाणा पत्ता, उचवाएणं सव्वलोए,” एवमब्वायुवनस्पतीनां तथा "वादरतेउकाइयाणं पज्जत्ताणं ठाणा मन्नत्ता, उववाएणं छोयस्स असंखेज्जइभागे" वादरतेडकाइयाणं अपजत्ताणं ठाणा पन्नत्ता, लोयस्स दोसु उकवाडेसुं तिरियलोयतद्वे य" त्ति द्वयोरूर्द्धकपाटयोरूर्ध्वकपाटस्थतिर्यग्लोके चेत्यर्थः, तिर्यग्लोकस्थालके चेत्यन्ये, तथा "केहिनं भंते! सुहुमपुढविकाइयाणं पजतगाणं अपजत्तगाण य ठाणा पन्नत्ता ?, गोयमा ! सुहुमपुढविकाइया जे पज्जत्तगा जे य अपज्जत्तगा ते सब्बे एगविहा अविसेसमणाणत्ता सब्बलोगपरियावन्नगा पन्नत्ता समणाउसो!" त्ति, एवमन्येऽपि,
१] अत्र वादपृथ्वीकायिकानां पर्याप्तकानां स्थानानि प्राप्तानि उपपातेन लोकस्यासंख्याततमो भागः, बादरपृथ्वीका विकानामपर्याप्तकानां स्थानानि प्रानि उपपातेन सर्वलोके, बादर तेजस्कायिकानां पर्याप्तानां स्थानानि प्रप्तानि उपपातेन लोकस्यासंस्ततमो भागः, बादरतेजस्कायिकानामपर्यासकानो स्थानान हप्तानि सोकस्य द्वरुकपाटयोतिर्यग्लोके च (स्थान) १ भदन्त सूक्ष्म पृथ्वी कायिकानामपर्याप्तकानां पर्यासकानां व स्थानानि प्रप्तानि गौतम! सूक्ष्मपृथ्वीकायिका ये पर्याप्ता ये चापर्याप्तिकारते सर्वे एकविधा अविशेषा अनानात्वाः सर्वलोकपर्यापनाः प्रज्ञप्ताः श्रमणायुष्मन् !
Education Intemational
For Personal & Pre Use Only
~514~
४ स्थाना०
उद्देशः ३ सत्त्वप्रति
माजीवस्पृष्टलोकस्पृ
ष्टप्रदेशा
प्रतुल्याः सू० ३३०३३४
।। २५२ ॥
www.janetary org