________________
आगम
(०३)
प्रत
सूत्रांक
[३३८]
दीप
अनुक्रम [३६०]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक [३], मूलं [ ३३८ ]
स्थान [ ४ ], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना के अथवा सम्भवत्यपायः सप्रत्यनीकक्षेत्रे ससर्पगृहवत्, कालापायो यथा-सापायकालवर्जने यतेत, द्वैपायनो द्वारकामावर्षद्वादशकाद्धक्ष्यतीति श्रुतनेमिनाथवचनो द्वादशवर्षलक्षणसापाय कालपरिजिहीर्षयोत्तरापथप्रवृत्तो द्वैपायनो यथेति, अथवा सापायोऽपि भवति कालो रुद्रादिवदिति, तथा भावापायो यथा भावापायं परिहरेत् महानागवत् नागदत्तक्षुल्लकवद्वेति, तथाहि किल कश्चित् क्षपकः प्रस्तुतपारणकः सधुलकः समारब्धभिक्षार्थभ्रमणकः कथशिन्मारितमण्डूकिकः क्षुलकप्रेरितोऽप्रतिपन्नतद्वचनः पुनरावश्यककाले स्मारिततदर्थः समुत्यन्नकोपः क्षुल्लकोपघातायाभ्युत्थितो वेगादागच्छन् स्तम्भ आपतितो मृतो ज्योतिष्केषूपनोऽनन्तरं च्युतो जातिस्मरदृष्टिविषसर्पतयोखन्नः सर्पदष्टमृतपुत्रेण च सप्र्पेषु कुपितेन राज्ञाऽऽदिष्टजनमार्यमाणेषु नागेषु नागविनाशकनरेण केनाप्योषधिवलादाकृष्यमाणो दृष्टकोपविपाकतया च मद्दृष्टिविषेण मा घातकपुरुषविघातो भवत्विति भावनया पुच्छतो निर्गच्छन् यथानिर्गमं च खण्ड्यमानः कोपलक्षणभावापायं परिहृतवानिति, तथा स एवानन्तरं नागदत्ताभिधानराजसुततयोत्सन्नो बालत्व एव प्रतिपन्नप्रत्रज्योऽत्यन्तसंविग्नस्तिर्यग्भवाभ्यासाच्चात्यन्तक्षुधालुरादित्योदयादस्तमयं यावद् भोजनशीलोऽसाधारणगुणावर्जितदेवताभिवन्दितोऽत एव तद्गच्छगतमासादिक्षपकचतुष्टयस्येर्ष्याविषयीभूतो विनयार्थं तेषामुपदर्शितस्वार्थानीतभोजनः तैश्च म त्सराद्भोजनमध्यनिष्ठ्यतनिष्ठीवनोऽत्यन्तोपशान्तश्चित्तवृत्तितया यः सञ्जातकेवलः पुर्देवतावन्दितस्तेषामपि क्षपकाणां | संवेगहेतुत्वेन केवलज्ञानदर्शनसमृद्धिसम्पादकः कोपरूपं भावापायं परिजहारेति, अथवा कोपादिलक्षणो भावोऽपायो भवति क्षपकस्येवेति, गाथे इह "देव्वावाए दुन्नि व वाणियगा भायरो धणनिमित्तं । वहपरिणयमेकमिकं दमि म
ङ्गसूत्र
वृत्तिः
।। २५५ ।।
Education intemational
आहरणस्य भेदा:
For Personal & Pre Only
~520~
४ स्थाना०
उद्देशः ३ आहरण
भेदाः
सू० १३८
।। २५५ ।।