________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
असूत्र
प्रत
दृत्तिः
सूत्रांक [३३१]
॥२५१॥
४ स्थाना० उद्देश ३ | सत्त्वप्रतिमाजीवस्पृष्टलोकस्मृ. टप्रदेशाप्रतुल्याः सू०३३०
Ci
पत्तारि पत्थपडिमाओ पं०, चत्तारि पायपडिमाओ पं०, चत्तारि ठाणपडिमाओ पं० (सू०३३१) पत्तारि सरीरगा जीवपुडा पं० सं०--वेउम्बिए आहारए तेयए कम्मए, चत्वारि सरीरमा कम्मुम्मीसगा पं० सं०-ओरालिए बेजबिए आहारते तेउते (सू० ३३२) चउहिं अस्थिकाएहिं लोगे फुडे पं० २०-धम्मस्थिकारणं अधम्मत्थिफाएणं जीवस्थिकारणं पुग्गलस्थिकारणं, चउहि बादरकातेहिं उववजमाणेहिं लोगे फुढे पं० त०-पुढविकाइएहिं आउ० वाउ० वणस्सइकाइएहिं (सू०३३३) चचारि पएसग्गेणं तुल्ला पं० सं०-धम्मत्तिकाए अधम्मस्थिकाए लोगागासे एग
जीवे (सू० ३३४) 'चत्तारीत्यादि, हिया-लज्जया सत्त्वं-परीषहादिसहने रणाङ्गणे वा अवष्टम्भो यस्य स हीसत्त्वः, तथा हिया-हसिप्यन्ति मामुत्तमकुलजातं जना इति लज्जया मनस्येव न काये रोमहर्षकम्पादिभयलिङ्गोपदर्शनात् सत्त्वं यस्य स हीमनःसत्त्वः, चलम्-अस्थिरं परीषहादिसम्पाते ध्वंसात् सत्त्वं यस्य स चलसत्त्वः, एतद्विपर्ययात् स्थिरसत्त्व इति । स्थिर-1 सत्त्वोऽनन्तरमुक्ता, स चाभिग्रहान् प्रतिपद्य पालयतीति तदर्शनाय सूत्रचतुष्टयमिदं-'चत्तारि सिज्जेत्यादि, सुगम, | नवरं शय्यते यस्यां सा शय्या-संस्तारकः तस्याः प्रतिमा-अभिग्रहाः शय्याप्रतिमाः, तत्रोद्दिष्ट फलकादीनामन्यतमत् ग्रहीध्यामि नेतरदित्येका, यदेव प्रागुद्दिष्टं तदेव यदि द्रक्ष्यामि तदा तदेव ग्रहीष्यामि नान्यदिति द्वितीया, तदपि यदि| तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत आनीय तत्र शयिष्य इति तृतीया, तदपि फलकादिकं यदि यथासंस्तृतमेवास्ते ततो ग्रहीष्यामि नान्यथेति चतुर्थी, आसु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः उत्तर
दीप
३३४
अनुक्रम [३५३]
॥२५१॥
O
~512~