________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३२९]
CARE
चत्वारो लोके समा भवन्ति, कथमित्याह-'सपक्खि सपडिदिसं'ति समानाः पक्षा:-पार्था दिशो यस्मिन् तत्सपलं इहेकारः प्राकृतत्वेन तथा समानाः प्रतिदिशो-विदिशो यस्मिंस्तत्सप्रतिदिक् तद् यथा भवत्येवं समा भवन्तीति, सदृशाः
पक्षरिति सपक्षमित्यव्ययीभावो वेति, पृथुसङ्कीर्ण योहिं द्रव्ययोरधउपरिविभागेन स्थितयोस्तुल्यमानयोर्वा विषमताव्य-IN 3वस्थितयोर्न समा दिशो विदिशश्च भवन्तीत्यत्यन्तसमताख्यापनार्थमिदं विशेषणद्वयमिति, सीमन्तकः प्रथमपृथिव्यां15
प्रथमप्रस्तटे पश्चचत्वारिंशद्योजनलक्षप्रमाण इति, समयः-कालस्तदुपलक्षित क्षेत्रं समयक्षेत्र मनुष्यक्षेत्रमित्यर्थः, उड-14 विमानं सौधर्मे प्रथमप्रस्तट एवेति, ईषद्-अल्पो रत्नप्रभाद्यपेक्षया प्रारभार:-उच्छूयादिलक्षणो यस्यां सेषत्माग्भारा ।। का ईषयाग्भारा ऊर्वलोके भवतीति ऊध्र्वलोकप्रस्तावादिदमाह-'उहे'त्यादि, द्वे शरीरे येषां ते द्विशरीराः, एक पृथिवीका-1 यिकादिशरीरमेव द्वितीयं जन्मान्तरभावि मनुष्य शरीरं ततस्तृतीयं केषाश्चिन्न भवत्यनन्तरमेव सिद्धिगमनात् , 'ओ-| राला तसत्ति उदारा-स्थूला द्वीन्द्रियादयो न तु सूक्ष्मास्तेजोवायुलक्षणाः, तेषामनन्तरभवे मानुषत्वाप्राप्त्या सिद्धिर्न भवतीति शरीरान्तरसम्भवात्, तथोदारत्रसग्रहणेन द्वीन्द्रियादिप्रतिपादनेऽपीह द्विशरीरतया पञ्चेन्द्रिया एव8 ग्राह्या, विकलेन्द्रियाणामनन्तरभवे सिद्धेरभावाद्, उक्तञ्च-"विगला लभेज विरई ण हु किंचि लभेज सुहुमतसा" [विकला लभेरन् विरतिं नैव किञ्चिल्लभेरन् सूक्ष्मत्रसाः] इति । लोकसम्बन्धायाते अधोलोकतिर्यग्लोकयोरतिदेशसूत्रे, गतार्थे इति । तिर्यग्लोकाधिकारात् तदुद्भवं संयतादिपुरुष भेदैराह
चत्तारि पुरिसजाया पं० सं०-हिरिसत्ते हिरिमणसत्ते चलसत्ते थिरसत्ते (सू० ३३०) अत्तारि सिजपडिमाओ पं०,
दीप अनुक्रम [३५१]
SAMEDurau
.
..
~511~