________________
आगम
(०३)
प्रत
सूत्रांक
[३२७]
दीप
अनुक्रम [ ३४९ ]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक [३], मूलं [३२७]
स्थान [ ४ ], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ २५० ॥
खलुङ्कः पश्चादाकीर्णो गुणवानिति चतुर्थः पूर्व पश्चादपि खलुक एवेति । आकीर्णो गुणवान् आकीर्णतया - गुणवत्तया विनयवेगादिभिरित्यर्थः वहति-प्रवर्त्तते विहरतीति पाठान्तरं आकीर्णोऽन्य आरोहदोषेण खलुङ्कतया - गलितया वहति, * अन्यस्तु खलुङ्कः आरोहकगुणात् आकीर्णगुणतया वहति, चतुर्थः प्रतीतः, सूत्रद्वयेऽपि पुरुषा दान्तिका योज्याः, सूत्रे तु कचिन्नोक्ताः, विचित्रत्वात् सूत्रगतेरिति, ५ जाति ४ कुल ३ बल २ रूप १ जयपदेषु दशभिर्द्धिकसंयोगैर्दशव प्रकन्थकदृष्टान्तचतुर्भङ्गी सूत्राणि, प्रत्येकं तान्येवानुसरन्ति सन्ति दश दार्शन्तिकपुरुषसूत्राणि भवन्तीति, नवरं जय:पराभिभव इति, सिंहतया ऊर्जवृत्या निष्क्रान्तो गृहवासात् तथैव च विहरति उद्यतविहारेणेति शृगालतया- दीनवृत्त्येति । पूर्वं पुरुषाणामश्वादिभिर्जात्यादिगुणेन समतोकाऽधुना अप्रतिष्ठानादीनां तामेव प्रमाणत आह
बजार लोगे समा पं० [सं० अपइद्वाणे नरए १ जंबुद्दीवे दीने २ पालते जाणविमाणे ३ सम्बद्धसिद्धे महाविमाणे ४, चार लोगे समा सपक्खि सपठिदास पं० तं० सीमंतर नरए समयक्खेत्ते उडुविमाणे ईसीपकभारा पुढवी, ( सू० ३२८ ) लोगे णं चत्तारि बिसरीरा पं० नं० पुढविकाइया आउ० areas० उराला तसा पाणा, अहो लोगे णं चत्तारि बिसरीरा पं० तं० एवं चेव, एवं तिरियलोएवि ४ ( सू० ३२९ ) 'वारी'त्यादि सूत्रद्वयं प्रायो व्याख्यातार्थं तथाप्युच्यते, अप्रतिष्ठानो नरकावासः सप्तम्यां नरकपृथिव्यां पञ्चानां कालादीनां नरकावासानां मध्यवर्त्ती, स च योजनलक्षं, पालकं पालकदेवनिर्मितं सौधर्मेन्द्रसम्बन्धि यानञ्च तद्विमानश्च यानाय वा गमनाय विमानं यानविमानं, नतु शाश्वतमिति, सर्वार्थसिद्धं पञ्चानामनुत्तरविमानानां मध्यममिति ।
Education International
For Personal & Prat e Only
~ 510 ~
४ स्थाना० उद्देशः ३ लोके
समा०
सू० ३२८ द्विशरीराः सू० ३२९
॥ २५० ॥