________________
आगम
(०३)
प्रत
सूत्रांक
[३२७]
दीप
अनुक्रम [ ३४९ ]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक [३],
मूलं [ ३२७]
स्थान [ ४ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र - [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ २४९ ॥
ज्योतिः - सत्कर्मकारितयोज्ज्वलस्वभावस्त मोगलस्तथैव, अयं च सदाचारवान् अज्ञानी कारणान्तराद्वा रात्रिचर इति तृतीयः, चतुर्थः सुज्ञानः, अयश्च सदाचारवान् ज्ञानी दिनचरो वेति । तथा तमस्तथैव 'तमबलपलजणे'त्ति तमो-मिथ्या ज्ञानं अन्धकारं वा तदेव बलं तत्र वा अथवा तमसि उक्तरूपे बले च सामर्थ्य प्ररज्यते - रतिं करोतीति तमोवलप्ररञ्जनः एवं ज्योतिर्बलप्ररञ्जनोऽपि, नवरं ज्योतिः - सम्यग्ज्ञानमादित्यादिप्रकाशो वेति, एवमितरावपि, इहापि त एव पूर्वसूत्रोक्ताः पुरुषविशेषाः प्ररञ्जनविशेषिताः द्रष्टव्याः, अथवा तमस्तथैवाप्रसिद्धो वा तमोवलेन अन्धकारबलेन सञ्चरन् प्रलज्जते इति तमोवलप्रलज्जनः - प्रकाशचारी, एवमितरेऽपि, नवरं द्वितीयोऽन्धकारचारी तृतीयः प्रकाशचारी चतुर्थः कुतोऽपि कारणादन्धकार चार्येवेति, 'पज्जलणे'त्ति क्वचित्पाठः तत्राज्ञानबलेनान्धकारबलेन वा ज्ञानबलेन प्रकाश लेन वा प्रज्वलति दर्पितो भवत्यवष्टम्भं करोति यः स तथेति । परिज्ञातानि ज्ञपरिज्ञया स्वरूपतोऽवगतानि प्रत्याख्यानप - रिज्ञया च परिहृतानि कर्माणि - कृष्यादीनि येन स परिज्ञातकर्मा नो-न च परिज्ञाताः संज्ञा-आहारसंज्ञाद्या येन स परिज्ञातसंज्ञः, अभावितावस्थः प्रत्रजितः श्रावको वेत्येकः, परिज्ञातसंज्ञः सद्भावनाभावितत्वात् न परिज्ञातकर्म्मा कृष्याद्यनिवृत्तेः श्रावक इति द्वितीयः, तृतीयः साधुञ्चतुर्थोऽसंयत इति । परिज्ञातकर्मा - सावधकरणकारणानुमतिनिवृत्तः कृप्यादिनिवृत्तो वा न परिज्ञातगृहावासोऽप्रव्रजित इत्येकः, अन्यस्तु परिज्ञातगृहावासो न त्यक्तारम्भो दुष्प्रत्रजित इति द्वितीयः तृतीयः साधुश्चतुर्थोऽसंयतः त्यक्तसंज्ञो विशिष्टगुणस्थानकत्वादत्यतगृहावासो गृहस्थत्वादेकः अन्यस्तु परिहृतगृहवासो यतित्वादभावितत्त्रान्न परिहृतसंज्ञः अन्य उभयथा अन्यो नोभयथेति । इहैव जन्मन्यर्थः - प्रयोजनं
Education Intemational
For Personal & Pre Only
~ 508~
४ स्थाना०
उद्देशः ३
आत्मम्भ
रित्यादि
चतुर्भवः
सू० ३२७
॥ २४९ ॥