________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३२७]
तस्य विवक्षया सकलस्वार्थसमाप्तेः वरप्रधानप्रयोजनमापणप्रवणमाणितत्वात्, तृतीये स्वपरार्थकारी, सच स्थविरकल्पिकः विहितानुष्ठानतः स्वार्थकरत्वाविधिवसिद्धान्तदेशनातश्च परार्थसम्पादकत्वात् , चतुर्थे तूभयानुपकारी, सच मुग्धमतिः कश्चिद् यथाच्छन्दो वेति, एवं लौकिकपुरुषोऽपि योजनीयः । उभयानुपकारी च दुर्गत एव स्यादिति दुर्ग-18 तसूत्र, दुर्गतो-दरिद्रः, पूर्व धनविहीनत्वात् ज्ञानादिरत्नविहीनत्वाद्वा पश्चादपि तथैव दुर्गत एवेति, अधवा दुर्गतो द्रव्यतः पुनर्दुगतो भावत इति प्रथमः, एवमन्ये त्रयो, नवरं सुगतो द्रव्यतो धनी भावतो ज्ञानादिगुणवानिति । दुर्गतः
कोऽपि व्रती स्यादिति दुर्बतसूत्र, दुर्गतो-दरिद्रः दुर्बत:-असम्यग्नतोऽथवा दुर्व्ययः-आयनिरपेक्षव्ययः कुस्थानव्ययो| है वेत्येकः, अन्यो दुर्गतः सन् सुव्रतो-निरतिचारनियमः, सुव्ययो वौचित्यप्रवृत्तेरिति, इतरौ प्रतीतौ । दुर्गतस्तथैव दुष्प्रत्यानन्दः-उपकृतेन कृतमुपकारं यो नाभिमन्यते, यस्तु मन्यते तं स सुप्रत्यानन्द इति । दुर्गतो-दरिद्रः सन् दुर्गतिं गमिष्यतीति दुर्गतिगामीत्येवमन्येऽपि, नवरं सुगतिं गमिष्यतीति सुगतिगामी, सुगतः-ईश्वर इत्यर्थः । दुर्गतस्तथैव दुर्गतिं गतः यात्राजनकुपिततन्मारणप्रवृत्तद्रमकवत्, एवमन्ये त्रयः । तम इव तमः पूर्वमज्ञानरूपत्वादप्रकाशत्वाद्वा पश्चादपि तम एवेत्येकः, अन्यस्तु तमः पूर्वं पश्चाज्योतिरिवज्योतिरुपार्जितज्ञानत्वात् प्रसिद्धिप्राप्तत्वाद्वा, शेषौ सुज्ञानौ। तमः-कुकर्मकारितया मलिनस्वभावस्तमः-अज्ञातं बलं-सामर्थ्य यस्य तमः- अन्धकारं वा तदेव तत्र वा बलं यस्य | स तथा, असदाचारवानज्ञानी रात्रिचरो वा चौरादिरित्येकः, तथा तमस्तथैव ज्योतिः-ज्ञानं बलं यस्य आदित्यादिनकाशो वा ज्योतिस्तदेव तत्र वा बलं यस्य स तथा, अयं चासदाचारो ज्ञानवान् दिनचारी वा चौरादिरिति द्वितीयो,
RANSACACASSES
दीप
अनुक्रम [३४९]
NA
wwwjaralaya
~507~