________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३२५]
चत्तारि दुसेजामो पं००-तत्थ खलुइमा पढमा दुहसेजा तं०-से णं मुंढे भवित्ता अगारातो अणगारियं प. ग्दतिते निगंथे पावणे संकिते कंखिते वितिगिच्छिते भेयसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सदहति णो पत्तियति णो रोएइ, मिगंध पावयणं असदहमाणे अपतितमाणे अरोएमाणे मणं उच्चावतं नियच्छति विणिघातमावअति पढमा दुहसेज्जा १, अहावरा दोचा दुहसेज्जा से णं मुंडे भवित्ता अगारातो जाच पन्चतिते सएणं लाभेणं णो तुस्सति परस्स लाभमासाएति पीहेति पत्थेति अभिलसति परस्स लाभमासाएमाणे जाव अभिलसमाणे मणं उच्चापयं निवच्छ विणिघातमावजति दोचा दुहसेजा २, अहावरा तच्चा दुहसेजा-से णं मुंडे भवित्ता जाव पब्बइए दिम्बे माणुस्सए कामभोगे आसाएइ जाव अभिलसति दिव्वमाणुस्सए कामभोगे आसाएमाणे जाव अभिलसमाणे मणं उपावयं नियति विणिघातमावनति तथा दुहसेना ३, अहावरा चउत्था दुहसेज्जा-से णे मुंडे जाव पञ्चइए तस्स णमेवं भवति जया णं अहमगारवासमावसामि तदा णमहं संवाहणपरिमइणगातम्भंगगातुच्छोलणाई लभामि जप्पमिई च ण आई मुंडे जाव पन्चतिते तप्पमिइं च णं अहं संवाहण जाव गातुच्छोलणाई णो लभामि, से गं संवाहण जाव गातुच्छोलणाई आसाएति जाव अमिलसति से णं संचाइण जाव गातुच्छोलणाई आसाएमाणे जाव मणं उच्चावतं नियच्छति विणिधायमावज्जति चउत्था दुहसेजा ४ । चत्तारि सुहसेजाओ पं० २०–तत्व खलु इमा पढमा सुहसेजा, से णं मुंडे भवित्ता अगारातो अणगारियं पवतिए निगंथे पावयणे निस्संकिते णिखिते निबितिगिच्छिए नो भेदसमा
दीप अनुक्रम [३४७]
ARERucatunintimaticial
~501~