________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
सूत्रवृत्तिः
प्रत सूत्रांक [३२५]
॥२४६॥
वने नो कलुससमावन्ने निर्णय पावयणं सरहद पत्तीयइ रोतेति निर्गवं पावयणं सरहमाणे पत्तितमाणे रोएमाणे नो मणं उच्चावतं नियच्छति णो विणिपातमावजति पढ़मा सुहसेना १, अहावरा दोचा सुहसेना, से गं मुंडे जाव पन्यतिते सतेणं डामेणं तुस्सति परस्स लाभ णो आसाएति णो पीहेति णो पत्येइ णो अभिलसति परस्स लाभमणासाएमाणे जाव अणमिलसमाणे नो मर्ण उच्चावतं णियच्छति णो विणिघातमावज्जति, दोचा सुहसेज्जा २, अहावरा तथा सुहसेज्जा-से ण मुंडे जाब पम्बाए दिल्बमाणुस्सए कामभोगे णो आसाएति जाच नो अभिलसति विश्वमाणुस्सए कामभोगे अणासाएमाणे जाव अणमिलसमाणे नो मणं उच्चावतं नियच्छति णो विणिधातमावजति तथा मुहसेजा ३, अहावरा चजत्था सुहसेज्जा-से णं मुंडे आव पन्चतिते तस्स णं एवं भवति-जइ साव भरहंता भगवंतो हट्ठा आरोग्गा बलिया कलसरीरा अन्नवराई ओरालाई कलाणाई विउलाई पयताई पग्गहिताई महाणुभागाई कम्मक्खयकारणाई सवोकम्माई पडिवजति किमंग पुण अई अम्भोवगमिओवकामियं वेवणं नो सम्मं सहामि खमामि तितिक्खेमि अहियासेमि ममं चणं अभोवगमिमीवधामिवं सम्ममसहमाणस्स अक्सममाणस्स अतितिक्खमाणस्स अणहियासेमाणस्स किं मन्ने कजति', एतसो मे पावे कम्मे कजति, ममं च गं अब्भोवगमिओ जान सम्म सहमाणस्स जाव अहिवासेमाणस्स किं मन्ने कजति', एगंतसो मे निजरा कजति, चउत्था सुहसेवा ४ । (सू. ३२५) चत्तारि अवायणिज्जा, पं० सं०अविणीए वीगईपडिबद्धे अविमोसवितपाहुढे माई । चत्तारि वातणिजा पं० त०-विणीते अविगतीपडिबद्धे वितोसवितपाहुडे अमाती (सू० ३२६)
४ स्थाना उद्देशः३ दुःखसुखशय्याः सू० ३२५ वाचनीयावाचनीयाः सू०३२६
दीप अनुक्रम [३४७]
॥२४६
~502~