________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
सूत्रवृत्तिः
***
प्रत
सूत्रांक
॥२४५॥
[३२४]
दीप
४ स्थाना जमाणे जायतेते वोच्छिजमाणे, चहि ठाणेहिं लोउज्जोते सिता, तं०-अरहंतेहिं जायमाणेहिं अरहतेहि पब्बतमाणेहि
उद्देशः३ अरहताणं गाणुणयमहिमासु अरहताणं परिनिव्वाणमहिमासु ४, एवं देवंधगारे देखुजोते देवसन्निवाते देखुकलिताते
लोकान्धदेवकहकहते, चलहिं ठाणेहिं देविंदा माणुस्सं लोग हल्वमागच्छंति एवं जहा तिठाणे जाव लोगंतिता देवा माणुस्स
कारादिः लोग हथ्वमागच्छेजा, तं०-अरहंतेहिं जायमाणेहिं जाव अरिहंताणं परिनिन्वाणमहिमासु (सू० ३२४)
सू० ३२४ 'चउही'त्यादि व्यक्तं, किन्तु लोकेऽन्धकार-तमिस्र द्रव्यतो भावतश्च यत्र यद् स्यात्, सम्भाव्यते ह्यहंदादिव्यवच्छेदे | द्रव्यतोऽन्धकार, उत्सातरूपत्वात् तस्य, छत्रभङ्गादौ रजउद्घातादिवदिति, वहिव्यवच्छेदेऽन्धकारं द्रव्यत एव, तधास्वभावात् दीपादेरभावाद्वा, भावतोऽपि वा, एकान्तदुष्पमादावागमादेरभावादिति । पूर्व देवागम उक्तः, अतो| देवाधिकारवन्तमादुःखशय्यासूत्रात् सूत्रप्रपश्चमाह-'चउहीं'त्यादि, सुगमश्चार्य, नवरं लोकोद्योतचतुर्वपि स्थानेषु देवागमात् , जन्मादित्रये तु स्वरूपेणापि, एवमिति यथा लोकान्धकार तथा देवान्धकारमपि चतुर्भिः स्थानैः, देवस्थानेप्वपि यहंदादिव्यवच्छेदकाले वस्तुमाहात्म्यात् क्षणमन्धकारं भवतीति, एवं देवोधोतोऽहतां जन्मादिष्विति, देवसशिपातोः-देवसमवाय एवमेव देवोत्कलिका-देवलहरिः, एवमेव देवकहकहेत्ति-देवप्रमोदकलकलः, एवमेव देवेन्द्रा मनुष्यलोकमागच्छेयुः अर्हता जन्मादिप्वेवेति यथा त्रिस्थानके प्रथमोद्देशके तथा देवेन्द्रागमनादीनि लोकान्तिकसूत्रा-ग वसानानि वाच्यानि, केवलमिह परिनिर्वाणमहिमास्विति चतुर्थमिति । पूर्वमहतां जन्मादिव्यतिकरेण देवागम उक्तः ॥२४५॥ अधुना अर्हतामेव प्रवचनार्थे दुःस्थितस्य साधोः दुःखशय्या इतरस्येतरा भवन्तीति सूत्रद्वयेनाह
अनुक्रम [३४६]
*
**
~500~