________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३२३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३२३]
18वच्छेदो-देशोऽस्यास्तीति गणावच्छेदका, यो हितं गृहीत्वा गच्छावष्टम्भायैवोपधिमार्गणादिनिमित्त विहरत, 'इम'त्ति
इयं प्रत्यक्षासन्ना, एतदेव रूपं यस्या न कालान्तरादावपि रूपान्तरभाक् सा तथा, दिव्या-स्वर्गसम्भवा प्रधाना वाटू देवद्धिः-विमानरलादिका द्युतिः शरीरादिसम्भवा युतिर्वा-युक्तिरिष्टपरिवारादिसंयोगलक्षणा लब्धा-उपार्जिता जन्मान्तरे
प्राप्ता-इदानीमुपनता अभिसमन्वागता-भोग्यावस्थां गता, तंति तस्मात्तान् भगवतः पूज्यान वन्दे स्तुतिभिः, नम-15 द स्यामि प्रणामेन सत्करोमि आदरकरणेन वस्खादिना वा सन्मानयाम्युचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमिति
बुद्ध्या पर्युपासे-सेवामीत्येकम् , तथा ज्ञानी श्रुतज्ञानादिनेत्यादि द्वितीय, तथा 'भाया इ वा भजा इ वा भइणी इ वा | पुत्ता इ वा धूया इ वेति यावच्छब्दाक्षेपः, स्नुषा-पुत्रभार्या 'त' तस्मात्तेषामन्तिक-समीपं प्रादुर्भवामि-प्रकटीभवामि
'ता' तावत् 'में मम 'इमे' इति पाठान्तर इति तृतीय, तथा मित्रं-पश्चात्स्नेहवत् सखा-बालवयस्यः सुहृत्-सज्जनो हितैषी सहायः-सहचरस्तदेककार्यप्रवृत्तो वा सङ्गतं विद्यते यस्यासौ साङ्गतिका-परिचितस्तेषां, 'अम्हे'त्ति अस्माभिः 'अन्नमन्नस्सत्ति अन्योऽन्यं 'संगारे'त्ति सङ्केतः प्रतिश्रुतः-अभ्युपगतो भवति स्मेति, जे मो(मे)त्ति योऽस्माकं पूर्व च्यवते देवलोकात् स सम्बोधयितव्य इति चतुर्थ, इदश्च मनुष्यभवे कृतसङ्केतयोरेकस्य पूर्वलक्षादिजीविषु भवनपत्यादि-1 त्पद्य च्युत्वा च नरतयोत्पन्नस्यान्यः पूर्वलक्षादि जीवित्वा सौधर्मादिषूत्पद्य सम्बोधनार्थ यदेहागच्छति तदाऽबसेयमिति, इत्येतैरित्यादि निगमनमिति । अनन्तरं देवागम उक्तस्तत्र तत्कृतोद्योतो भवतीति तद्विपक्षमन्धकारं लोके आह
चहि ठाणेहिं लोगंधगारे सिया, ०-अरहतेहिं वोच्छिज्जमाणेहिं अरहंतपन्नते धम्मे वोच्छिज्जमाणे पुन्वगवे वोच्छि
दीप
अनुक्रम [३४५]
BABAX
ForParamatiPramond
~499~