________________
आगम
(०३)
प्रत
सूचांक
[३२२]
दीप
अनुक्रम
[३४४]
[भाग-5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः) स्थान [ ४ ], उद्देशक [3]. मूलं [ ३२२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Educatonintamannal
- -
समणोवासगाणं सोधम्मकप्पे अरुणाभे विमाणे चत्तारि पलिओोबमाई ठिती पन्नत्ता (सू० ३२२) चउहिं ठाणेहिं अटुगोववत्रे देवे देवलोगेस इच्छेला माणुसं लोगं इव्वमागच्छित्तते णो चैव णं संचातेति रुवमागच्छित्तते, तं०-अडगोवव देवे देवलोगे दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अझोपवने से णं माणुस्सर कामभोगे नो मढाइ नो परियाणाति णो अठ्ठे बंधइ णो निताणं पगरेति णो ठितिपगप्पं पगरेति १, अदुणोववले देवे देवलोगे दिव्वेसु कामभोगेसु मुच्छिते ३ तरस णं माणुस्सते पेमे वोच्छिने दिव्वे संकंते भवति २, अरुणोववन्ने देवे देवलोपसु दिव्वेसु कामभोगेसु मुच्छिते ४ तस्स णं एवं भवति इदि गच्छं मुहुत्तेणं गच्छं तेणं कालेणमप्पाडया मणुस्सा कालधम्मुणा संजुत्ता भवंति ३, अहुणोववत्रे देवे देवलोपसु दिव्वे कामभोगेसु मुच्छिते ४ तस्स माणुस्सर गंधे पढिकूले पडिलोमे तावि भवति, उपिय णं माणुस्सए गंधे जाब चत्तारि पंच जोयणसताई इन्वमागच्छति ४, इथेतेहिं चाहें ठाणेहिं अणोववण्णे देवे देवलोपसु इच्छेना माणुसं लोगं हवमागच्छित्तए जो चैव णं संचातेति हम्बमागच्छित्तए । चि ठाणेहिं अगोवद देवे देवलोएस इच्छेला माणुसं लोगं हव्यभागच्छित्तते संचाएइ हव्वमागच्छित्तए तं० -- अहुणोव
देवे देवोगे दिव्वे कामभोगेसु अमुच्छिते जाव अणज्झोववने, तस्स णं एवं भवति - अस्थि खलु मम माणुस्सए भवे आयरितेति वा उवज्झाएति वा पवतीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेएति वा जेसिं पभावेणं मए इमा एताख्वा दिव्या देवडी दिव्वा देवजुची लद्धा पत्ता अभिसमन्नागया, तं गच्छामि णं ते भगवंते वंदामि जाव प वासामि १, अणोववने देवे देवलोएस जाव अणच्झोववन्ने तस्स णमेवं भवति - एस णं माणुस्सए भवे णाणीति
For Personal & Pre Only
~495~
www.january.or