________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३२०
दीप
श्रीस्थाना
संपउत्तो दोहिवि एकेकगेणेव ॥१॥" इति, त्रिभिरिति-प्रजाजनोत्थापनाधर्माचार्यत्वैरिति, उद्देशनम्-अङ्गादेः पठ- ४ स्थाना. सूत्र
नेऽधिकारित्वकरणं तत्र तेन वाऽऽचार्यों-गुरुः उद्देशनाचार्यः, उभयशून्यः को भवतीत्याह-धर्माचार्य इति, अन्ते- उद्देशः ३ वृत्तिः
गुरोः समीपे वस्तु शीलमस्यान्तेवासी-शिष्यः प्रजाजनया-दीक्षया अन्तेवासी प्रव्राजनान्तेवासी दीक्षित इत्यर्थः, उप-| यानयुग्य
स्थापनान्तेवासी महावतारोपणतः शिष्य इति, चतुर्थभनकस्थः क इत्याह-धर्मान्तेवासी धर्मप्रतिबोधनतः शिष्यः सारथिन॥२४२॥ धार्थितयोपसम्पन्नो वेत्यर्थः, यो नोद्देशनान्तेवासी न वाचनान्तेवासीति चतुर्थः, स क इत्याह-धर्मान्तेवासीति, भृतिचतु०
निर्गता बाह्याभ्यन्तरग्रन्धान्निर्ग्रन्थाः-साधवो, रत्नानि भावतो ज्ञानादीनि तैर्व्यवहरतीति रालिका पर्यायज्येष्ठ इत्यर्थः सू० ३२०
श्रमणो-निर्ग्रन्थो महान्ति-गुरूणि स्थित्यादिभिस्तथाविधप्रमादाद्यभिव्यजयानि कर्माणि यस्य स महाका, महती मातापि181 क्रिया-कायिक्यादिका कर्मबन्धहेतुर्यस्य स महाक्रियः, न आतापयति-आतापनां शीतादिसहनरूपां करोतीत्यनातापी शादिसमाः
मन्दश्रद्धत्वादिति, अत एवासमितः समितिभिः, स चैवंभूतो धर्मस्यानाराधको भवतीत्येका, अन्यस्तु पर्यायज्येष्ठ एवा- |श्रावकाः ल्पका-लघुकर्मा अल्पक्रिय इति द्वितीयः, अन्यस्तु अबमो-लघुः पर्यायेण रालिको अवमरालिकः, एवं निर्गन्धिकाश्र- सू० ३२१ मणोपासकश्रमणोपासिकासूत्राणि 'चत्तारि गम'त्ति त्रिष्वपि सूत्रेषु चत्वार आलापका भवन्तीति ॥
चत्तारि समणोवासमा ५० त०-अम्मापितिसमाणे भातिसमाणे मित्तसमाणे सवत्तिसमाणे, पत्तारि समणोबासगा पं० २०-अदागसमाणे पडागसमाणे खाणुसमाणे खरकटयसमाणे ४ (सू० ३२१) समणस्स णं भगवतो महावीरस्स
॥२४२॥ 1 संयुक्तः द्वाभ्यामेकैकेन वा (प्रमाजकादयः)॥१॥
अनुक्रम [३४२]
wwwjangalraya
~494~