________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३२०
कैश्विदाचार्यैः तीर्थकरानुपदेशेन संस्थितिः कृता यथा-नास्माभिर्महाकल्पाद्यतिशयश्रुतमन्यगणसत्काय देयमिति, एवं Pाच योऽन्यगणसत्काय न तद्ददाविति स धम्मै त्यजति न गणस्थिति, जिनाज्ञाननुपालनात्, तीर्थकरोपदेशो ह्येव-सर्वेभ्यो
योग्येभ्यः श्रुतं दातव्यमिति प्रधमो, यस्तु ददाति स द्वितीयः, यस्त्वयोग्येश्यः तद्ददाति स तृतीयः, यस्तु श्रुताव्यव-IX
च्छेदार्थ तदव्यवच्छेदसमर्थस्य परशिष्यस्य स्वकीयदिग्बन्धं कृत्वा श्रुतं ददाति तेन न धर्मो नापि गणसंस्थितिस्त्यति मस चतुर्ध इति, उक्तं च-"सयमेव दिसाबंधं काउण पडिच्छगस्स जो देइ । उभयमवलंबमाणं कामं तु तयंपि पूएमो
॥१॥"त्ति, प्रियो धर्मों यस्य तत्र प्रीतिभावेन सुखेन च प्रतिपत्तेः स प्रियधर्मा न च रढो धर्मों वस्य, आपद्यपि | तत्परिणामाविचलनात्, अक्षोभत्वादित्यर्थः स दृढधम्र्मेति, उक्तं च-"देसविहवेयावच्चे अन्नतरे खिप्पमुजम कुणति ।। अच्चतमणेब्वाणि धिइविरियकिसो पढमभंगो॥१॥" अन्यस्तु दृढधर्मा अङ्गीकृतापरित्यागात् न तु प्रियधर्मा क-| प्टेन धर्मप्रतिपत्तेः, इतरौ सुज्ञानी, उक्तं च-"दुक्खेण उगाहिज्जइ बीओ गहियं तु नेइ जा तीरं। उभयं तो कल्लाणो तइओ चरिमो उ पडिकुट्टो ॥१॥" इति, आचार्यसूत्रचतुर्थभने यो न प्रत्राजनया न चोत्थापनयाचार्यः स क इत्याह |-धर्माचार्य इति, प्रतिबोधक इत्यर्थः, आह च-"धम्मो जेणुवइट्टो सो धम्मगुरू गिही व समणो वा । कोवि तिहिं |
खबमेव दिग्बंध कृत्वा प्रतीकाय यो ददाति (श्रुतं ) तमप्युभयगवलंबयंतं प्रकामं पूजयामः॥१॥ ३ दशभियावस्येपन्यतरस्मिन् क्षिप्रमुखम &करोति अत्यन्तमविश्रान्त प्रतिवीय कृशः प्रथमभंगः ॥ १॥ ३ दुःलेनोशावते द्वितीयो गृहीतं तु नयति पार तृतीय उभयमतः कल्याणधरमस्तु प्रति कुष्टः ॥१॥ P४ येन धर्म उपदिष्टः स धर्मगुरुः गृही धमणो वा कोऽपि त्रिभिः.
दीप
अनुक्रम [३४२]
~493~