________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना- असूत्र
प्रत
वृत्तिः
सूत्रांक
॥२४१॥
[३२०
दीप
पुट्ठो सेसा उणिष्फला एव. गच्छेवि ॥१॥” इति, गणस्य-साधुसमुदायस्यार्थान्-प्रयोजनानि करोतीति गणार्थकर:-12 स्थाना. आहारादिभिरुपष्टम्भकः, न च मानकरोऽभ्यर्थेनानपेक्षत्वात् , एवं त्रयोऽन्ये, उक्कं च-"आहारविहिसयणाइएहिउद्देशः३ गच्छस्सुबग्गहं कुणइ । बीओ न जाइ माणं दोनिवि तइओ न उ चउत्थो ॥१॥" इति, अथवा 'नो माणकरो'त्ति | यानयुग्यगच्छार्थकरोऽहमिति न माद्यतीति । अनन्तरं गणस्यार्थ उक्तः, स च सनहोऽत आह-गणसंगहकरे'त्ति गणस्याहारादिना ज्ञानादिना च सञ्चहं करोतीति गणसङ्ग्रहकरः, शेषं तथैव, उक्कं च-"सो' पुण गच्छस्सऽट्टो उ संगहो तत्थ संगहो दुविहो। दवे भावे नियमाउ होंति आहारणाणादी ॥१॥" आहारोपधिशय्याज्ञानादीनीत्यर्थः, न माद्यति, गणस्यानवद्यसाधुसामाचारीप्रवर्त्तनेन वादिधर्मकथिनैमित्तिकविद्यासिद्धत्वादिना वा शोभाकरणशीलो गणशोभाकरो, नो मानकरोऽभ्यर्थनाऽनपेक्षितया मदाभावेन वा, गणस्य यथायोग प्रायश्चित्तदानादिना शोधि-शुद्धिं करोतीति गणशोधिकरः, अथवा शङ्किते भक्तादौ सति गृहिकुले गत्वाऽनभ्यर्थितो भक्तशुद्धिं करोति यः स प्रथमः, यस्तु मानान्न गच्छति स द्वितीयः, यस्त्वभ्यर्थितो गच्छति स तृतीयः, यस्तु नाभ्यर्थनापेक्षी नापि तत्र गन्ता स चतुर्थ इति, रूपं साधुनेपर्य जहाति-त्यजति कारणवशात् न धर्म-चारिवलक्षणं बोटिकमध्यस्थितमुनिवत्, अन्यस्तु धर्म न रूपं निलववत्, उभयमपि उन्मत्रजितवत्, नोभयं सुसाधुवत्, धर्मं त्यजत्येको जिनाज्ञारूपं न गणसंस्थिति-स्वगच्छकृतां मयोंदा, इह |
१पृष्टः दोषी तु निकली एवं गच्छेऽपि ॥१॥२ आहारोपधिशयनादिकैर्गच्छस्योपपई करोति द्वितीयो न मानं याति तृतीयो द्वावपि न तु चतुर्य । इति ॥1॥ ३ स गच्छस्पार्थः पुनः संग्रहस्तु तत्र संग्रहो द्विविधः द्रव्ये भावे नियमाद् भवन्ति आहारादयो ज्ञानादयश्च ॥ १॥
अनुक्रम [३४२]
॥२४१॥
E
~492~