________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थानाङ्गसूत्रवृत्तिः
सूत्रांक [३२३]
॥२४३॥
15014546454
दीप
वा तवस्मीति वा अइदुकर कारते, तं गच्छामि णं ते भगवंते बंदामि जाव पञ्जवासामि २, अतुणोववन्ने देथे देवलो- ला४ स्थाना एसु जाव अणज्झोववन्ने तस्स णमेवं भवति-अस्थि णं मम माणुस्सए भवे माताति वा जाव सुण्हाति बा, तं गच्छा
उद्देशः ३ मिणं तेसिमंतितं पाउम्भवामि पासंतु ता मे इममेतारूवं दिव्वं देबिडिंदिव्वं देवजुर्ति लद्धं पतं अमिसमन्नागतं ३, वीरश्रावअहुणोववन्ने देवे देवलोगेसु जाव अणझोववन्ने तस्स णमेवं भवति-अत्थि णं मम माणुस्सए भवे मिति वा, सहीति कदेवत्वं वा सुहीति वा सहाएति वा संगएति वा, तेसिं च णं अम्हे अन्नमनस्त संगारे पडिसुते भवति, जो मे पुचि चयति से भासू०३२२ संबोहेतव्वे, इचेतेहिं जाव संचातेति हब्वमागच्छित्तते ४ । (सू० ३२३)
देवागमा'अम्मापिइसमाणे मातापितृसमानः, उपचारं विना साधुषु एकान्तेनैव वत्सलत्वात् , भ्रातृसमानः अल्पतरप्रेम- नागमकात्वात् तत्त्वविचारादौ निष्ठुरवचनादप्रीतेः तथाविधप्रयोजने त्वत्यन्तवत्सलत्वाच्चेति, मित्रसमानः सोपचारवचनादिना प्रीतिक्षतेर, तत्क्षतौ चापद्यप्युपेक्षकत्वादिति । समानः-साधारणः पतिरस्याः सपत्नी, यथा सा सपक्या ईर्ष्यावशा- सू० ३२३ दपराधान् वीक्षते एवं यः साधुषु दूषणदर्शनतत्परोऽनुपकारी च स सपलीसमानोऽभिधीयत इति, 'अदाग'त्ति आ-k दर्शसमानो यो हि साधुभिः प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत्प्रतिपद्यते सनिहितार्थानादर्शक-| वत् स आदर्शसमानः, यस्यानवस्थितो बोधो विचित्रदेशनावायुना सर्वतोऽपहियमाणत्वात् पताकेव स पताकासमान इति, यस्तु कुतोऽपि कदाग्रहान्न गीतार्थदेशनया चाल्यते सोऽनमनस्वभावबोधत्वेनाप्रज्ञापनीयः स्थाणुसमान इति,IKI | यस्तु प्रज्ञाप्यमानो न केवलं स्वाग्रहान्न चलति अपि तु प्रज्ञापक दुर्वचनकण्टकैविध्यति स खरकण्टकसमानः, खरा
अनुक्रम [३४५]
श्रावकस्य चतुर्विध स्वरूपं
~496~