________________
आगम
(०३)
प्रत
सूत्रांक
[३२०]
दीप
अनुक्रम [३४२]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [ ४ ], उद्देशक [३], मूलं [ ३२० ] पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना
जसूत्रवृत्तिः
॥ २४० ॥
तृतीयः प्रत्येकबुद्धादिः, उभयवियुक्तश्चतुर्थी गृहस्थादिरिति एवं सूत्रान्तराण्यपि, नवरं युक्तं गोभिः युक्तपरिणतं तु अयुक्तं सत्सामय्या युक्ततया परिणतमिति, पुरुषः पूर्ववत्, युक्तरूपं सङ्गतस्वभावं प्रशस्तं वा युक्तं युक्तरूपमिति, पुरुषपक्षे युक्तो धनादिना ज्ञानादिगुणैर्वा युक्तरूपः- उचितवेषः सुविहितनेपथ्यो वेति, तथा युक्तं तथैव युक्तं शोभते युक्तस्य वा शोभा यस्य तद्युक्तशोभमिति, पुरुषस्तु युक्तो गुणैस्तथा युक्ता - उचिता शोभा यस्य स तथेति, युग्यं - वाहनमश्वादि, अथवा गोलविषये जंपानं द्विहस्तप्रमाणं चतुरस्रं सवेदिकमुपशोभितं युग्यकमुच्यते तद्युक्तमारोहणसामग्र्या | पर्याणादिकया पुनर्युक्तं वेगादिभिरित्येवं यानवद् व्याख्येयम्, एतदेवाह एवं जहे' त्यादि, प्रतिपक्षी दान्तिकस्तथैव, कोऽसावित्याह- 'पुरिसजाय'त्ति पुरुषजातानीत्येवं परिणतरूपशोभ सूत्र चतुर्भङ्गिकाः सप्रतिपक्षा वाच्याः, यावच्छोभसूत्रचतुर्भङ्गी यथा अजुत्ते नामं एगे अजुत्तसोभे, एतदेवाह - 'जाव सोमे'त्ति, सारथिः - शाकटिकः, योजयिता | शकटे गवादीनां न वियोजयिता- मोका, अन्यस्तु वियोजिता न तु योजयितेति, एवं शेषावपि, नवरं चतुर्थः खेटयत्येवेति, अथवा योक्रयन्तं प्रयुङ्क्ते यः स योक्रापयिता वियोक्रयतः प्रयोक्ता तु वियोक्रापयितेति, लोकोत्तरपुरुषविवक्षायां तु सारथिरिव सारथियोंजयिता-संयमयोगेषु साधूनां प्रवर्त्तयिता, वियोजयिता तु तेषामेवानुचितानां निवर्त्तयितेति, यानसूत्रवत् हयगजसूत्राणीति, 'जुग्गारिय'त्ति युग्यस्य चर्या वहनं गमनमित्यर्थः, कचित्तु 'जुग्गायरिय'त्ति पाठः, तत्रापि युग्या चर्येति, पृथयायि एक युग्यं भवति नोत्यधयायीत्यादिश्चतुर्भङ्गी, इह च युग्यस्य चर्याद्वारेणैव निर्देशे चतुर्विधत्वेनोतत्वात् तच्चर्याया एवोद्देशेनोक्तं चातुर्विध्यमव सेयमिति, भावयुग्यपक्षे तु युभ्यमिव युग्यं-संयमयोगभरवोढा साधुः, स
Education Internal
For Parnal&PrOnly
~490~
४ स्थाना०
उद्देशः श्
बानयुग्यसारधिप्र
भृतिचतु०
सू० ३२०
॥ २४० ॥
www.scary.