________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३२०
णातरितेवि उवट्ठावणातरितेवि एगे नो पञ्चायणातरिते नो उट्ठावणातरिते धम्मायरिए, चत्तारि आयरिया पं० सं०-उदसणायरिए णाममैगे णो वायणायरिए ४ धम्मायरिए, चत्तारि अंतेवासी पं० तं०-पञ्चायणंतेवासी नाम एगे णो उवट्ठावणंतेवासी ४ धम्मंतेवासी, चत्तारि अंतेवासी पं० सं०-उद्देसणंतेवासी नाम एगे नो वायणंतेवासी १ [बायणंतेवासी] ४ धम्मंतेवासी, चत्तारि निग्गंथा पं० २०-रातिणिये समणे निम्नथे महाकम्मे महाकिरिए अणायावी असमिते धम्मस्स अणाराधते भवति १ राइणिते समणे निग्गंथे अप्पकम्मे अप्पकिरिते भातावी समिए धम्मस्स आराहते भवति २ ओमरातिणिते समणे निग्गंथे महाकम्मे महाकिरिते अणातावी असमिते धम्मस्स अणाराहते भवति ३, ओमरातिणिते समणे निग्गंधे अप्पकम्मे अप्पकिरिते आतावी समिते धम्मस्स आराहते भवति ४, पत्तारि जिग्गंधीओ पं००-रातिणिया समणी निग्गंधी एवं चेव ४, चत्तारि समणोबासगा पं० सं०--रायणिते समणोवासए महाकम्मे सहेब ४, चत्तारि समणोवासियाओ पं० तं०-रायणिता समणोवासिता महाकम्मा तहेब
चनारि गमा (सू० ३२०) 'चत्तारी'त्यादि कण्ठ्यश्चार्य, नवरं यान-शकटादि, तद्युक्तं बलीव दिभिः, पुनर्युक्त-सङ्गतं समग्रसामग्रीक वा पूर्वापरकालापेक्षया वा इत्येक अन्यत् युक्तं तथैवायुक्तं तुक्तविपरीतत्वादिति, एवमितरौ, पुरुषस्तु युक्तो धनादिभिः पुनयुक्त | उचितानुष्ठानैः समियों, पूर्वकाले वा युक्तो धनधर्मानुष्ठानादिभिः पश्चादपि तथैवेति चतुर्भङ्गी, अथवा युक्तो द्रव्यलिनेनर भावलिङ्गेन चेति प्रथमः साधुः, द्रव्यलिङ्गेन नेतरेणेति द्वितीयो निहवादिः, न द्रव्यलिङ्गेन भावलिनेन तु युक्त इति
दीप
WEBSCRIBE
अनुक्रम [३४२]
wwwwjanmalay
~489~