________________
आगम
(०३)
प्रत
सूत्रांक
[३१६]
दीप
अनुक्रम [३३८]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक [३], मूलं [ ३१६ ]
स्थान [ ४ ], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ २३७ ॥
याणं पंचिदियतिरिक्खजोणियाणं मणुस्ताणं वाणमंतरजोइसियाणं वैमाणियाणं सव्येसिं जहा जेरइयाणं ( सू० ३१६ ) चत्तारि सूरा पं० [सं० खंतिसूरे तवसूरे दाणसूरे जुद्धसूरे, खंतिसूरा अरहंता तबसूरा अणगारा दाणसूरे बेसमणे जुसूरे वासुदेवे (सू० ३१७) चत्तारि पुरिसजाया पं० तं० उबे णाममेगे उच्चच्छंदे उसे णाममेगे णीतच्छंदे णीते णाममेगे उचच्छेदे नीए णाममेगे णीयच्छंदे (सू० ३१८) असुरकुमाराणं चत्तारि लेखातो पं० तं० कण्हलेसा णीललेसा काउलेसा तेडलेसा, एवं जाव थणियकुमाराणं, एवं पुढविकाइयाणं आठवणस्सइकाइयाणं वाणमंतराणं सव्वेसिं जहा असुरकुमाराणं ( सू० ३१९ )
उदितश्चासौ उन्नतकुलबलसमृद्धि निरवद्यकर्म्मभिरभ्युदयवान् उदितश्च परमसुखसंदोहोदयेनेत्युदितोदितो यथा भरतः, उदितोदितत्वं चास्य प्रसिद्धं १, तथा उदितश्चासौ तथैव अस्तमितश्च भास्कर इव सर्वसमृद्धिभ्रष्टत्वात् दुर्गतिगतत्वाबेत्युदितास्तमितो ब्रह्मदत्तचक्रवर्त्तीव, स हि पूर्व्वमुदित उन्नतकुलोत्पन्नत्वादिना स्वभुजोपार्जित साम्राज्यत्वेन च पश्चादस्तमितः अतथाविधकारण कुपितब्राह्मणप्रयुक्त पशुपालधनुर्गोलिकाप्रक्षेपणोपायप्रस्फोटिताक्षिगोलकतया मरणानन्तराप्रतिष्ठानमहानरकमहावेदनाप्राप्ततया चेति २, तथा अस्तमितश्चासौ हीनकुलोत्पत्तिदुर्भगत्व दुर्गतत्वादिना उदितश्च समृद्धिकीर्त्तिसुगतिलाभादिनेति अस्तमितोदितो यथा हरिकेशवलाभिधानोऽनगारः, स हि जन्मान्तरोपात्तनीचैर्गोत्रकर्मवशावाष्ठहरिकेशाभिधानचाण्डाल कुलतया दुर्भगतथा दरिद्रतया च पूर्वमस्तमितादित्य इवानभ्युदयवत्त्वादस्तमित इति, पश्चात्तु प्रतिपन्नप्रत्रज्यो निष्प्रकम्पचरणगुणावर्जितदेव कृतसान्निध्यतया प्राप्तप्रसिद्धितया सुगतिगततया च उदित इति
Education intemational
For Personal & Prat e Only
~ 484~
४ स्थाना०
उद्देशः ३
उदितोदि
तादिच०
युग्मच-शू
रचतुष्कं
उच्चादिच० लेश्या० सू० ३१५३१९
॥ २३७ ॥