________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
E
प्रत
%94%
सूत्रांक
[३१४]
द्ययोगप्रतिसेवनलक्षणं यद्व्यवस्थितः श्राद्धः श्रमणभूतो भवति, तथा देशे-दिग्वतगृहीतस्य दिक्परिमाणस्थ विभागे अवकाश:-अवस्थानमवतारो विषयो यस्य तद्देशावकाशं तदेव देशावकाशिक-दिग्नतगृहीतस्य दिक्परिमाणस्य प्रतिदिनं सफ़ेपकरणलक्षणं सर्वत्रतसलेपकरणलक्षणं वा अनुपालयति-प्रतिपत्त्यनन्तरमखण्डमासेवत इति, तत्रापि च तस्यैक |
आश्वासः प्रज्ञप्त इति २, उद्दिष्टेत्यमावास्या परिपूर्णमिति-अहोरात्रं यावत् आहारशरीरसत्कारत्यागब्रह्मचर्याव्यापारलक्ष-| कणभेदोपेतमिति ३, यत्रापि च पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेवान्तो मरणान्तस्तत्र भवा मारणा
|न्तिकी सा चेत्यपश्चिममारणान्तिकी सा चासौ सङ्लिख्यतेऽनया शरीरकषायादीति सन्लेखना-तपोविशेषः सा चेति | | अपश्चिममारणान्तिकीसन्लेखना तस्याः 'जूसण'त्ति जोषणा सेवनालक्षणो यो धर्मस्तया 'जूसिय'त्ति जुष्टः सेवितः
अथवा क्षपितः-क्षपितदेहो यः स तथा, तथा भक्तपाने प्रत्याख्याते येन स तथा, पादपवत् उपगतो-निश्चेष्टतया स्थितः पादपोपगतः, अनशनविशेष प्रतिपन्न इत्यर्थः, कालं-मरणकालं अनवकाइन् तत्रानुत्सुक इत्यर्थः, विहरति तिष्ठति ।
पत्तारि पुरिसजाया पं० ०-उदितोदिते णाममेगे उदितत्थमिते गाममेगे अत्यमितोदिते णाममेगे अत्यमियत्थमिते णाममेगे, भरहे राया चाउरंतवकवट्टी ण उदितोदिते, बंभदत्ते णं राया चाउरतचकवडी उदिअस्थमिते, हरितेसबले णमणगारे णमत्थमिओदिते, काले गं सोयरिये अत्यमितत्यमिते (सू० ३१५) चत्वारि जुम्मा पं०२०-कबजुम्मे तेयोए दावरजुम्मे कलिओए, नेरतिताणं चत्तारि जुम्मा पं० सं०-कडजुम्मे तेओए दावरजुम्मे कलितोए, एवं असुरकुमाराणं जाब थणियकुमाराणं, एवं पुढविकाइयाणं आउ० तेउ० बाउ० वणस्सतिक विताणं दियाणं चउरिदि
दीप अनुक्रम [३३६]
61562-*-*
wwwwjangalraya
~4834