________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
मसूत्र
सूत्रांक
स्थाना० उद्देशः ३ पत्राद्युपगचतु० सू०३१३ आश्वासचतुष्क सू०३१४
[३१४]
श्रीस्थाना-पावाऽऽयतने वासमुपैतीति-रात्री वसति यावती-यसरिमाणा कथा-मनुष्योऽयं देवदत्तादिवोऽयमिति व्यपदेशलक्षणा
यावत्कथा तया यावज्जीवमित्यर्थः, तिष्ठति-वसति इत्ययं दृष्टान्तः ४, 'एवमेवे'त्यादि दार्शन्तिकः, श्रमणान्-साधू- वृत्तिः नुपास्ते इति श्रमणोपासक-श्रावकस्तस्य सावधव्यापारभाराकान्तस्य आश्वासा:-तद्विमोचनेन विनामा: चित्तस्याश्या
सनानि-स्वास्थ्यानि इदं मे परलोकभीतस्य त्राणमित्येवंरूपाणीति, स हि जिनागमसङ्गमावदातबुद्धितया आरम्भपरि॥२३६॥
ग्रही दुःखपरम्पराकारिसंसारकान्तारकारणभूततया परित्याज्यावित्याकलयन् करणभटवशतया तयोः प्रवर्त्तमानो महान्तं खेदसम्तापं भयं चोदहति, भावयति चैवं-"हियए जिणाण आणा चरियं मह परिसं अउन्नस्स । एवं आलप्पालं अब्वो दूर विसंवयइ ॥१॥ हयमम्हाणं नाणं हयमम्हाणं मणुस्समाहप्पं । जे किल लद्धविवेया विचेट्ठिमो वालबालब ॥२॥" ति, यत्रावसरे शीलानि-समाधानविशेषाः ब्रह्मचर्यविशेषा वा प्रतानि-स्थूलपाणातिपातविरमणा- दीनि, अन्यत्र तु शीलानि-अणुव्रतानि ब्रतानि-सप्त शिक्षात्रतानि तदिह न व्याख्यातं, गुणवतादीनां साक्षादेवोपादा-1 नादिति, गुणवते-दिग्वतोपभोगपरिभोगनतलक्षणे विरमणानि-अनर्थदण्डविरतिप्रकारा रागादिविरतयो वा प्रत्याख्यानानि-नमस्कारसहितादीनि पोषध:-पर्वदिनमष्टम्यादि तत्रोपवसनम्-अभक्तार्थः पोषधोपचासः, एतेषां इन्द्रस्तान् | प्रतिपद्यते-अभ्युपगच्छति तत्रापि च 'से' तस्यैक आश्वासः प्रज्ञप्तो १, यत्रापि च सामायिक-सावद्ययोगपरिवजेननिरव
१६पये जिनानामाशा ममापुष्पस्येां चरित्रं एवं आसप्यालं. आश्चर्य !, दूरं विसंवदति ॥ इतमस्माकं ज्ञानं दतमसमा मानुष्यमाहात्म्यं । यत्किल लग्यविधेका अपि क्षुधाला इन चेष्यामः ॥२॥
दीप अनुक्रम [३३६]
CAMAC.44-5
॥२६॥
~482~