________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३१४]
आसासा पन्नत्ता, संजहा--जस्थ गं अंसातो असं साहरइ नत्थविय से एगे आसासे पण्णचे १, जत्वविय णं उधार वा पासवर्ण वा परिद्वावेति तस्थथिय से एगे आसासे पण्णत्ते २, जत्थविय णं णागकुमारावासंसि वा सुवनकुमारावासंसि वा चासं उबेति तस्थविय से एगे आसासे पन्नते ३, जस्थविय णं आवकधाते चिट्ठति तत्वविय से एगे आसासे पन्नते ४, एवामेव समणोवासगस्स चत्तारि आसासा पं० २०-जत्थ णं सीलन्चतगुणवतवेरमणपशक्खाणपोसहोववासाई पविजेति तत्थविअ से एगे आसासे पण्णत्ते १, जत्थविय णं सामाइयं देसावगासियं सम्ममणुपालेइ तत्वविय से एगे आसासे पं० २, जत्थविय णं चाउद्दसमुद्दिट्टपुन्नमासिणीसु पडिपुन्नं पोसह सम्म अणुपालेइ तत्थवि य से एगे आसासे पण्णते ३, जस्थवि य णं अपच्छिममारणंतितसलेहणाजूसणाजूसिते भत्तपाणपडितातिक्खिते पाओवगते कालमणवकखमाणे विहरति तत्थविय से एगे आसासे पन्नते ४ (सू० ३१४) पत्राणि-पर्णान्युपगच्छतीति पत्रोपगो बलपत्र इत्यर्थः, एवं शेषा अपि, पत्रोपगादिवृक्षसमानता तु पुरुषाणां लोकोतराणां लौकिकानां चार्थिषु तथाविधोपकाराकरणेन स्वस्वभावलाभ एव पर्यवसितत्वात् १, सूत्रदानादिना उपकारकत्वात् २ अर्थदानादिना महोपकारकत्वात् ३ अनुवर्तनापायसंरक्षणादिना सततोपसेव्यत्वाच ४ क्रमेण द्रष्टव्येति । भारं -धान्यमुक्तोल्यादिकं वहमानस्य-देशाद्देशान्तरं नयतः पुरुषस्य आश्वासा-विश्रामाः, भेदश्च तेषामवसरभेदेनेति, यत्राव
सरे अंसाद्-एकस्मात् स्कन्धादंसमिति-स्कन्धान्तरं संहरति-नयति भारमिति प्रक्रमः तत्रावसरे अपिचेति उत्तराका श्वासापेक्षया समुच्चये 'से' तस्य वोदुरिति १, परिष्ठापयति-व्युत्सृजति २, नागकुमारावासादिकमुपलक्षणमतोऽन्यत्र
दीप
अनुक्रम [३३६]
ISRc
anERucatunintimational
wwwwjangalran
~481~