________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना
सूत्रवृत्तिः
सूत्रांक
॥२३५॥
[३१२]
% BE
|सू० ३१२
रुतं रूपं च सर्वेषामेव पक्षिणामस्त्यतस्ते विशिष्टे एवेह ग्राह्ये, ततो रुतं-मनोज्ञशब्दस्तेन सम्पन्नः एकः पक्षी न च रू- स्थाना पेण-मनोज्ञेनैव कोकिलवत्, रूपसम्पन्नो न रुतसम्पन्न, प्राकृतशुकवत् , उभवसम्पन्नो मयूरवत्, अनुभयस्वभावः| उडेशः३ काकवदिति, पुरुषोऽत्र यथायोग मनोज्ञशब्दः प्रशस्तरूपश्च प्रियवादित्वसद्वेषत्वाभ्यां साधुर्वा सिद्धसिद्धान्तप्रसिद्धशुद्धधर्मदेशनादिस्वाध्यायप्रवन्धवान् लोचविरलवालोत्तमाङ्गतातपस्तनुतनुस्खमलमलिनदेहताअल्पोपकरणतादिलक्षणसुवि- प्रीतिचहितसाधुरूपधारी वा योग्य इति । 'पसिय'ति प्रीतिरेव प्रीतिकं स्वार्षिककप्रत्ययोपादानेऽपि रूढेर्नपुंसकतेति, तत्क-IXI
तुर्भङ्गिकाः रोमि प्रत्ययं वा करोमीति परिणतः प्रीतिकमेव प्रत्ययमेव वा करोति, स्थिरपरिणामत्वात् उचितप्रतिपत्तिनिपुणत्वात् सौभाग्यवत्त्वाद्वेति, अन्यस्तु प्रीतिकरणे परिणतोऽप्रीतिं करोति उक्तवैपरीत्यादिति, अपरोऽधीतौ परिणतः प्रीतिमेव करोति, सञ्जातपूर्वभावनिवृत्तत्वात्, परस्य वा अप्रीतिहेतुतोऽपि प्रीत्युत्पत्तिस्वभावत्वादिति, चतुर्धः सुज्ञानः, आत्मन
एकः कश्चित् प्रीतिकम्-आनन्दं भोजनाच्छादनादिभिः करोति-उसादयति आत्मार्थप्रधानत्वान्न परस्य, अन्यः परस्य परासार्थप्रधानत्वान्नात्मनोऽपर उभयस्याप्युभयार्थप्रधानत्वादितरो नोभवस्थाप्युभयार्थशून्यत्वादिति, आत्मनःप्रत्ययं-प्रतीति
करोति न परस्येत्याद्यपि व्याख्येयमिति, 'पत्तियं पवेसेमिति प्रीतिकं प्रत्ययं वाऽयं करोतीत्येवं परस्य चित्ते विनिवेशयामीति परिणतस्तथैवैका प्रवेशयतीत्येक इति, सूत्रशेषोऽनन्तरसूत्रं च पूर्ववत् ।
चत्तारि रुक्खा पं० २०-पत्तोवए पुप्फोवए फलोवए छायोवए, एवामेव चत्तारि पुरिसजाया पं०२०---पत्तोवारुMi क्वसमाणे पुप्फोवारुक्खसमाणे फलोवारुक्खसमाणे छातोवारुक्खसमाणे (सू० ३१३) भारण्णं वहमाणस्स चत्वारि
दीप अनुक्रम [३३४]
~480~