________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३१२]
एवामेव बचारि पुरिसजाया पं० त० रुयसंपन्ने नाममेगे णो रूवसंपन्ने ४, चत्तारि पुरिसजाया पं० सं०-पत्तिय करेमीतेगे पत्तियं करेइ पत्तिय करेमीतेगे अपत्तितं करेति अप्पत्तियं करेमीतेगे पत्तितं करेइ अप्पत्तियं करेमीतेगे अप्पत्ति करेति, चत्तारि पुरिसजाया पं० त०-अपणो णाममेगे पत्तितं करेति णो परस्स परस्स नाममेगे पत्तियं करेति णो अप्पणो (४) है, चत्तारि पुरिसजाया पं० सं०-पत्तियं पवेसामीतेगे पतितं पवेसेइ पत्तियं पवेसामीतेगे अप्पत्तितं पवे
सेति ४ । चत्तारि पुरिसजाता पं० त०-अप्पणो नाममेगे पत्तितं पवेसेइ णो परस्स परस्स ४ ह (सू० ३१२) 'चत्तारीत्यादि, अस्य चायमभिसम्बन्धः-पूर्व चारित्रमुक्तं, तत्प्रतिबन्धकश्च क्रोधादिभाव इति क्रोधस्वरूपप्ररूपणायेदमुच्यते, तदेवंसम्बन्धस्यास्य दृष्टान्तभूतादिसूत्रस्य व्याख्या--'राजी' रेखा, शेष कोधव्याख्यानं मायादिवत्,8 मायादिप्रकरणाच्चान्यत्र क्रोधविचारो विचित्रत्वात् सूत्रगतेरिति, द्वितीयं सुगममेव ॥ अयं च क्रोधो भावविशेष एवेति भावारूपणाय दृष्टान्तादिसूत्रद्वयमाह-चत्तारीत्यादि प्रसिद्धं, किन्तु कईमो यत्र प्रविष्टः पादादिनाक्रष्टुं शक्यते कष्टेन वा शक्यते, खञ्जनं दीपादिखञ्जनतुल्यः पादादिलेपकारी कईमविशेष एव, वालुका प्रतीता सा तु लग्नापि जलशोषे पादादेरल्पेनैव प्रयत्नेनापतीत्यल्पलेपकारिणी, शैलास्तु पाषाणाः श्लक्ष्णरूपास्ते पादादेः स्पर्शनेनैव किश्चिदुःखमुखादयन्ति, न तु तथाविधं लेपमुपजनयन्ति, कईमादिप्रधानान्युदकानि कई मोदकादीन्युच्यन्ते, भावो-जीवस्य रा
गादिपरिणामः तस्य कर्दमोदकादिसाम्यं तत्स्वरूपानुसारेण कम्मलेपमङ्गीकृत्य मन्तव्यमिति । अनन्तरं भाव उक्तोऽधुना 18 तद्वतः पुरुषान् सदृष्टान्तान् 'चत्तारि पक्खी'त्यादिना 'अत्यमियत्वमिये'त्येतदन्तेन अन्धेनाह-व्यक्तश्चार्य, नवरं ||*
दीप अनुक्रम [३३४]
किलो
NROERAK
~479~