________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [३१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
स्थाना
प्रत
सूत्रांक
| क्रोधः पविदृष्टान्तः
[३१०]
का ३१२
दीप
श्रीस्थाना-प्रभृतीनां प्रतीत एव, अधवा मनःप्रभृतिभिरशनादेः साधुभ्यो दानं त्यागः, एवमुपकरणेन पात्रादिना भक्कादेस्तस्य वा
त्याग उपकरणत्यागः, न विद्यते किञ्चन-द्रव्यजातमस्येत्यकिञ्चनस्तद्भावो अकिञ्चनता निष्परिग्रहतेत्यर्थः, सा च मनामवृत्तिः भृतिभिरुपकरणापेक्षया च भवतीति यथोक्तेति ॥ चतुःस्थानकस्य द्वितीयोद्देशकः समाप्तः॥ ॥२३४ ॥
व्याख्यातो द्वितीयोद्देशकः, अथ तृतीय आरभ्यते, अस्य चाय पूर्वेण सहाभिसम्बन्धः, पूर्वत्र जीवक्षेत्रपर्याया उक्ताः इह तु जीवपयांया उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादि सूत्रद्वयं
चत्तारि राहीओ पं० २०-पव्ययराती पुढविराती वालुयराती उद्गराती, एवामेव चउबिहे कोहे पं०२०-पव्ययरातिसमाणे पुढविरातिसमाणे वालुयरातिसमाणे उदगरातिसमाणे, पव्ययरातिसमाणं कोई अणुपबिड़े जीये कालं करेइ णेरड़तेसु उववज्जति, पुढविरातिसमाणं कोहमणुप्पविढे तिरिक्खजोणितेसु उववजति, वालुयरातिसमार्ण कोहं अणुपविढे समाणे मणुस्सेसु उवयजति, उदगरातिसमाणं कोहमणुपविड़े समाणे देवेसु उववजति १ । यसारि उदगा पं०२०
-कदमोदए खंजणोदए वालुओदए सेलोदए, एवामेव चउबिहे भावे पं० ०-कदमोदयसमाणे खंजणोदगसमाणे बालुओदगसमाणे सेलोद्गसमाणे, कदमोदगसमाणं भावमणुपविढे जीवे कालं करेइ रइएसु उबवजति, एवं जाव सेलोदगसमाणं भावमणुपविटे जीवे कालं करेइ देवेमु उववजइ (सू० ३११) चत्तारि पक्खी पं० सं०-यसंपन्ने नाममेगे णो रूवसंपन्ने रुवसंपन्ने नाममेगे नो रतसंपन्ने एगे स्वसंपन्नेवि रुतसंपन्नेवि नो रुतसंपने णो रूवसंपन्ने,
SAKASKARGAON
अनुक्रम [३३२]
अथ चतुर्थ-स्थानस्य द्वितीय-उद्देशकः परिसमाप्त: अथ चतुर्थ-स्थानस्य तृतीय-उद्देशक: आरभ्यते
~478~