________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [३१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३१०]
दीप अनुक्रम [३३२]
चिउरंगुलदीहो या वट्टागिति मुडिपोत्धओ अहषा । चउरंगुलदीहोच्चिय चउरंसो होइ विन्नेओ ॥३॥ संपुडगो
दगमाइ लगा वोच्छं छिवाडिताहे । तणुपत्तूसियरूवा होइ छिवाडी बुहा चेति ॥४॥ दीहो वा हस्सो वा जो| पिहलो होइ अपवाहल्लो । तं मुणियसमयसारा छिवाडिपोत्थं भणतीह ॥ ५॥" वस्त्रपञ्च द्विधा, अप्रत्युपेक्षितदुष्प-18 त्युपेक्षितभेदात्, तत्र-"अप्पडिलेहियदूसे तूलि उवहाणगं च नायव्वं । गंडुवहाणालिंगिणि मसूरए चेव पोत्तमए ॥१॥ पल्हवि कोयव पावार नवयए तह य दाढिगालीओ। दुष्पडिलेहियदूसे एवं बीयं भवे पणगं ॥२॥ पल्लवि हरथुधरणं तु कोयवो रूयपूरिओ पडओ । दढिगालि धोयपोत्ती सेस पसिद्धा भवे भेया ॥३॥ तणपणगं पुण भणियं जिणेहिं कम्मगंठिमहणेहिं । साली वीही कोदव रालग रन्ने तणाई च ॥४॥" चर्मपञ्चकमिदम्-"अयएलगावि महिसी मिगाण अजिणं तु पंचमं होइ । तलिया खलगवग्झो कोसग कत्ती य बीयं तु ॥५॥” इति, 'चियाए'त्ति त्यागो मन:
१ चतुरैगुलदीपों वा वृत्ताकृति मुष्टिपुस्तकमथवा । चतुरंगुलदीर्ष एवं चतुरस्रो भवति ज्ञातयः ॥ ३॥ फलकद्वयादिः संपुटकोऽय काये सूपाटिका तनुपत्रो. पिछतरूपां भवति सुपाटिको बुधा अबते ॥४॥ दीपों वा हसो वा योऽल्पाहल्या पृथुभवति। तंझातसमयसाराविधवाडीपुस्तकं भर्णतीह ॥ ५॥ २ अप्रतिले जितवृष्येषु तूलिकोपपानं च ज्ञातव्यं गंदोपधाममालिगिनी मसूरकचैव पोतमयः ॥१॥ प्रहत्तिः कुतुपः प्राचारो नवस्य तथा ५ दंष्ट्रामालिः । दुष्प्रतिखितदृष्ये एतद्वितीयं भवेत् पसकं ॥ २॥ प्रहत्तिहस्तातरण कुतुपको रूतपूरितः परः । खगालि(तपोतिका शेषाः प्रसिद्धा भेदा भवन्ति ॥३॥ तृणपय पुनर्भणितं जिनः अपकर्मयन्धिमथनैः । शाली मोहिः कोइवो राककोऽरपतृणानि च ॥४॥ ३ अजैकगोगहिषीणां मृगाणामजिनं तु पचर्म भवति । तलिका खलको वः कोशकः कतरिका (कृत्तिका) व द्वितीयं तु ॥ ५॥
ABERucatun international
~477~