________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [३०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
प्रत
वृत्तिः
सूत्रांक
॥२३३॥
दीप
पउबिहे सणे पं० सं०-णामसचे ठवणसच्चे दव्वसच्चे भावसच्चे (सू० ३०८) आजीवियाणं पउब्धिहे तवे पं०
४ स्थाना० तं०-उग्ातवे घोरतये रसणिजूहणता जिभिदियपडिसंलीणता (सू० ३०९) पबिहे संजमे पं० २०..--मणसं. उद्देशः २ जमे बतिसंजमे कायसंजमे उबगरणसंजमे । चउन्विधे चिताते पं० २०--मणचिताये बतिथियाते कायचियाते जब
नामस. वरणचियाते । चाउन्विहा अकिंचणता पं० २०--मणअकिंचणता बतिअकिंचणता कायअकिंचणता उवगरणअकिंचणता त्यादिआ(सू०३१०)।। इति द्वितीयोदेशकः सम्पूर्णः ।।
जीविकतनामस्थापनासत्ये सुज्ञाने, द्रव्यसत्यमनुपयुक्तस्य सत्यमपि भावसत्यं तु यत्स्वपरानुपरोधेनोपयुक्तस्येति ।। सत्यं चारित्र-IP विशेष इति चारित्रविशेषानुदेशकान्तं यावदाह-'आजीविएत्यादि, 'आजीविकानां गोशालकशिष्याणां उग्रतपः-15 अष्टमादि वचन 'उदार मिति पाठः तत्र उदार-शोभनं इहलोकाद्याशंसारहितत्वेनेति घोरं-आत्मनिरपेक्षं रसनितहणया'|| दि) घृतादिरसपरित्यागः जिहेन्द्रियप्रतिसलीनता-मनोज्ञामनोज्ञेष्वाहारेषु रागद्वेषपरिहार इति, आर्हतानां तु द्वादशसू०३०८धेति, मनोवाकायानामकुशलवेन निरोधाः कुशलत्वेन तूदीरणानि संयमाः, उपकरणसंयमो महामूल्यवस्त्रादिपरिहारः, पुस्तकवस्त्रतृणचर्मपश्चकपरिहारो वा, तत्र-गंडी कच्छवि मुट्ठी संपुडफलए तहा छिवाडीय । एयं पोत्ययपणगं | पन्नत्तं बीयरागेहिं ॥१॥ बाहलपुहत्तेहिं गंडी पोत्थोउ तुल्लओ दीहो । कच्छवि अंते तणुओ मझे पिहुलो मुणेयब्बो ॥२॥
सा॥२३३॥ गंडी कच्छपी मुष्टिः संपुढफलकतथा सपाटिका च एतापुस्तकपंच प्राप्त वीतरागैः ॥ १॥ बाहल्यपृषफ्लैग डीपुमाकं तु तुल्वं दीर्ष कच्छपी अंते। तनुका मध्ये पृथुल: शातव्यः ॥२॥
अनुक्रम [३३०]
~476~