________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [३०७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३०७]
दीप
परिस्थति एकद्वार प्रति निर्गमप्रवेशाध त्रिदिगभिमुखास्तिम्रः सोपानपतयः, दधिवत् श्वेतं मुख-शिखर रज-15 तमयखात येषां ते तथा, उक्तंच-"संखदलविमलनिम्मलदहिषणगोखीरहारसंकासा । गगणतलमणलिहंता सोहंते। दहिमुहा रम्मा ॥१॥" इति, बहुमध्यदेशभागे-उक्तलक्षणे विदिक्षु-पूर्वोत्तराद्यासु रतिकरणाद्रतिकराः ४, राजधान्यः क्रमेण कृष्णादीनामिन्द्राणीनामिति, तत्र दक्षिणलोकार्बनायकत्वाच्छक्रस्य पूर्वदक्षिणदक्षिणापरविदिग्द्वयरतिकरयोस्तस्येन्द्राणीनां राजधान्य इतरयोरीशानस्योत्तरलोकार्डाधिपतित्वात् तस्येति, एवञ्च नन्दीश्वरे द्वीपे अञ्जनकदधिमुखेषु ४-१६ विंशतिर्जिनायतनानि भवन्ति, अत्र च देवाः चातुर्मासिकप्रतिपत्सु सांवत्सरिकेषु चान्येषु च बहुषु जिनजन्मादिषु देवकार्येषु समुदिता अष्टाह्निकामहिमाः कुर्वन्तः सुखसुखेन विहरन्तीत्युक्तं जीवाभिगमे, ततो यद्यन्यान्यपि तथाविधानि सन्ति सिद्धायतनानि तदा न विरोधा, सम्भवन्ति च तानि उक्तनगरीषु विजयनगर्यामिवेति, तथा दृश्यते च पञ्चदशस्थानोद्धारलेश:-"सोलसदहिमुहसेला कुंदामलसंखचंदसंकासा। कणयनिभा बत्तीस रइकरगिार बाहिरा तेसिं ॥१॥" द्वयोर्द्वयोर्चाप्योरन्तराले बहिःकोणयोः प्रत्यासत्तौ द्वौ द्वावित्यर्थः, "अंजणगाइगिरीणं णाणामणिपज्जलंतसिहरेसु । बावन्नं जिणणिलया मणिरयणसहस्स कूडवरा ॥१॥" इति, तत्त्वन्तु बहुश्रुता विदन्तीति । एतच पूर्वोक्तं सर्व सत्यं जिनोत्तत्वात् इति सत्यसम्बन्धेन सत्यसूत्रम्
१ शंखदलविमलनिमसदधिधनयोक्षीरमुकाहारसंकाशाः । गगनतलमनुलिखन्तः शोभन्ते दपिमुखा रम्याः ॥१॥ दधिमुखोला पोहशामलकुंदशंखचंद्र संकायाः। द्वात्रिंशदतिकराः कनकनिमाः तयोः (वायो) बहिः॥१॥२अंजनकादिगिरीणी नानामविप्रवच्छिखरेपु द्विपंचाशनिमहानिमगिरजमानिसहस्राणि कूटवराः।।१।।
अनुक्रम [३२७-३२९]
नन्दीश्वरद्वीपस्य स्थान आदि अधिकारः
~475~