________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [३०७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना-
सूत्रवृत्तिः
सूत्रांक
[३०७]
11२३२॥
दीप अनुक्रम [३२७-३२९]
तथा सिद्धानि-शाश्वतानि सिद्धानांवा-शाश्वतीनामहत्प्रतिमानामायतनानि-स्थानानि सिद्धायतनानि, उक्तं च-"अंजण-SV स्थाना गपव्वयाणं सिहरतलेसुं हवंति पत्तेयं । अरहताययणाई सीहणिसायाई तुंगाई ॥१॥" मुखे-अग्रद्वारे आयतनस्य मण्डपा उद्देशः२ मुखमण्डपाः पट्टशालारूपाः प्रेक्षा-प्रेक्षणकं तदर्थं गृहरूपाः मण्डपाः प्रेक्षागृहमण्डपाः प्रसिद्धस्वरूपाः, वैरं-वर्ज रक्षविशेपस्तन्मयाः आखाटका:-प्रेक्षाकारिजनासनभूताः प्रतीता एव विजयदूष्याणि-वितानकरूपाणि वस्त्राणि तन्मध्यभाग राधिक एवाबुशाः अवलम्बननिमित्तं, कुम्भो मुक्ताफलानां परिमाणतया विद्यते येषु तानि कुम्भिकानि मुक्कादामानि-मुक्ताफलमालाः, कुम्भप्रमाणञ्च-"दो असतीओ पसती दो पसतीओ सेतिया चत्तारि सेतियाओ कुडवो चत्तारि कुडवा-IN | पत्थो चत्तारि पत्था आढयं चत्तारि आढया दोणो सही आढयाई जहन्नो कुंभो असीइ मज्झिमो सयमुकोसो" इति, 'तदद्धेति तेषामेव मुक्तादानामर्द्धमुच्चत्वस्य प्रमाणं येषां तानि तदोश्चत्वप्रमाणानि तान्येव तन्मात्राणि तैः 'अद्धकुंभिकेहिंति मुक्ताफलार्द्धकुम्भवद्भिः सर्वतः-सर्वासु दिक्षु, किमुक्तं भवति ?-समन्तादिति, चैत्यस्य सिद्धायतनस्य प्रत्या-14 सन्नाः स्तूपाः-प्रतीताश्चैत्यस्तूपाश्चित्ताल्हादकत्वाद्वा चैत्याः स्तूपाः चैत्यस्तूपाः संपर्यङ्कनिषण्णाः-पद्मासननिषण्णाः, एवं चैत्यवृक्षा अपि, महेन्द्रा इति-अतिमहान्तः समयभाषया ते च ते ध्वजाश्चेति, अथवा महेन्द्रस्येव-शकादेयजा महेन्द्रध्वजाः । शाश्वतपुष्करिण्यः सर्वा अपि सामान्येन नन्दा इस्युच्यन्ते, 'ससपन्नवणं'ति सप्तच्छदवनमिति, 'तिसोवाण
१ अंजनकपर्वताना शिवरतलेषु भवंति प्रत्येकं । बहदायतनानि सिंहनिषद्यानि तुंगानि ॥१॥२२ असती पसतिः वे पलती सेविका चततः सेतिकाः ॥२३२॥ करना चत्वार करना प्रस्थका चत्वारः प्रका: भादकः चत्वार भादकाः द्रोमः आवरुषका जघन्यः कुंभोऽशीमा मध्यमः पातेनोला।
नन्दीश्वरद्वीपस्य स्थान आदि अधिकारः
~474~