________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [३०७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३०७]
दीप
जोयणसयाई । अंजणगपब्बयाणं धरणियले होइ विक्खंभो ॥१॥” इति, तदिदं मतान्तरमित्यबसेयमेवमन्यत्रापि, मतान्तरवीजानि तु केवलिगम्यानीति, 'गोपुच्छसंठाण'त्ति गोपुच्छो वादी स्थूलोऽन्ते सूक्ष्मस्तद्वत्तेऽपीति, 'सव्वंज-1X णमय'त्ति अञ्जनं-कृष्णरत्नविशेषः तन्मयाः सर्व एवानन्यमयत्वेन सर्वथैवाञ्जनमयाः सर्वाङ्गनमया, परमकृष्णा इति भावः, उक्तं च-"भिंगंगरुइलकज्जलअंजणधाउसरिसा विरायति । गगणतलमणुलिहता अंजणगा पब्बया रम्मा ॥१॥" इति, अच्छाः आकाशस्फटिकवत् , सहा-लक्ष्णपरमाणुस्कन्धनिष्पन्नाः, श्लक्ष्णदलनिष्पन्नपटवत्, लण्हा-लक्ष्णा मसृणा इत्यर्थः, धुण्टितपटवत् , तथा धृष्टा इव घृष्टाः, खरशानया पाषाणप्रतिमावत्, मृष्टा इव मृष्टाः सुकुमारशानया पाषा| णप्रतिमेव शोधिता वा प्रमार्जनिकयेव अत एव नीरजसः रजोरहितत्वात् निर्मलाः कठिनमलाभावात् धौतवस्त्रबद्वा निष्पङ्का आर्द्रमलाभायात् अकलकत्वाद्वा 'निकंकडच्छाया' निष्कङ्कटा निष्कयचा निरावरणेत्यर्थः छाया-शोभा येषां ते तथा अकलशोभा वा सप्रभा देवानन्दकत्वादिप्रभावयुक्ताः अथवा स्वेन आत्मना प्रभान्ति न परत इति स्वप्रभाः यतः 'समिरीया' सह मरीचिभिः-किरणैये ते तथा, अत एव 'सउज्जोया' सहोद्योतेन-वस्तुप्रभासनेन वर्तन्ते ये ते तथा 'पासाईय'त्ति प्रासादीयाः-मनःप्रसादकराः दर्शनीयास्तांश्चक्षुपा पश्यन्नपि न श्रम गच्छतीत्यर्थः अभिरूपाःकमनीयाः प्रतिरूपाः द्रष्टारं द्रष्टारं प्रति रमणीया इति यावत्शब्दसङ्ग्रहः, बहुसमा:-अत्यन्तसमा रमणीयाश्च ये ते
योजनानामंजनकपर्वताना धरणीतले भवति विष्कम्भः ॥१॥ २ सँगारगवलकविरकबलांजनधातुसहशा बिराजन्ते गगनतलमनुलिवंत देवाननकाः पर्वता रम्याः ॥1॥
अनुक्रम [३२७-३२९]
CACARBK
dam
wwwjangalraya
नन्दीश्वरद्वीपस्य स्थान आदि अधिकारः
~473~