________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [३०७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना
सूत्रांक
वृत्तिः
[३०७]
॥२३१॥
दीप
45
चदिसिमिसाणस देविंदस्स देवरन्नो चण्डमगमहिसौणं जंबूद्दीवप्पमाणमित्तातो पत्तारि रायहाणीओ पं०, - I
४ स्थाना० रयणा रतणुचता सन्वरतणा रतणसंचया, वसूते वसुगुत्ताते वसुमित्ताते वसुंधराए (सू० ३०७)
उद्देशः२ सूत्रसिद्धश्चार्य, केवलं-जम्बू १ लवणे धायइ २ कालोए पुक्खराइ ३ जुयलाई । वारुणि ४ खीर ५ घय ६
| नन्दीश्वइक्खू ७ नंदीसर ८ अरुण ९ दीवुदही॥१॥ति गणनयाऽष्टभो नन्दीश्वरः स एव वरः २, अमनुष्यद्वीपापेक्षया
राधि० बहुतरजिनभवनादिसद्भावेन तस्य वरत्वादिति, तस्य चक्रवालविष्कम्भस्य प्रमाणं १६३८४०००००, उक्तं च-ला.
सू०३०७ "तेवई कोडिसयं चउरासीइं च सयसहस्साई । नंदीसरवरदीवे विक्खंभो चक्कवालेणं ॥१॥” इति, मध्यश्चासौ | देशभागश्च-देशावयवो मध्यदेशभागः, स च नात्यन्तिक इति बहुमध्यदेशभागो न प्रदेशादिपरिगणनया निष्टकित्तः, अपि तु प्राय इति, अथवा अत्यन्तं मध्यदेशभागो बहुमध्यदेशभाग इति, तत्र इहाञ्जनकाः मूले दश | योजनसहस्राणि विष्कम्भेणेत्युक्तम्, द्वीपसागरप्रज्ञप्तिसङ्ग्रहिण्यां तूक्तम्-"चुलसीति सहस्साई उबिद्धा ओगया | सहस्समहे । धरणितले विच्छिन्ना य ऊणगा ते दससहस्सा ॥१॥ नव चेव सहस्साई पंचेव य होति जोयण| सयाई । अंजणगपब्बयाणं मूलंमि उ होइ विखंभो ॥२॥" कंदस्वेत्यर्थः, “नव चेव सहस्साई चत्तारि य हौति |
१ त्रिषष्टिः कोटियातं चतुरशीतिश्च शतसहस्राणि नन्दीपरवरद्वीपे चकवालतो विष्कम्भः ॥१॥ २ चतुरशीतिः सहस्राणि उहिताः अधः सहस्र गताः किचिन्यूनदशसहस्राणि धरणीतले विस्तीर्णाः ॥१॥ नव चैव सहमाणि पंव भवन्ति योजनशतानि अंजनकपर्वतानां मूले भवति तु विकभः ॥ २॥ ३ नव चैव | सहस्राणि चत्वारि च भवंति शतानि
अनुक्रम [३२७-३२९]
+CRORSCLKATA
wwwjanmalay
नन्दीश्वरद्वीपस्य स्थान आदि अधिकारः
~472~