________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [३०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३०२]
माइति, सथा- जचो वासहरगिरी तत्तो जोयणसयं समवगाढा । चत्तारि जोयणसए उब्धिद्धा सम्वरयणमया।
॥१॥जसो पुण सलिलाओ तत्तो पंचसयगाउउबेहो । पंचेव जोयणसए उचिद्धा आसखंधणिभा ॥२॥" इति, विष्कम्भश्चैषामेवम्-"विजयाणं विक्खंभो बावीससयाई तेरसहियाई। पंचसए बक्लारा पणुवीससयं च सलिलाओ
१॥" इति ।। पद्यते-गम्यते इति पद-सजयास्थानं तच्चानेकषेति जघन्य-सबहीनं पदं जघन्यपदं तत्र विचार्ये सत्यवश्यंभावेन चत्वारोऽहंदादय इति । भूम्यां भद्रशालवनं मेखलायुगले च नन्दनसौमनसे शिखरे पण्डकवनमिति, अत्र गाथा:-धाबीससहस्साई पुब्बावरमेरुभद्दसालवणं । अड्डाइजसया उण दाहिणपासे य उत्तरओ ॥१॥ पंचेव | जोयणसए उहुं गंतूण पंचसयपिहुलं । नंदणवणं सुमेरुं परिक्खिवित्ता ठियं रम्मं ॥ २॥ वासहिसहस्साई पंचेव सयाई नंदणवणाओ । उहुं गंतूण वर्ण सोमणसं नंदणसरिच्छं ॥३॥ सोमणसाओ तीसं उच्च सहस्से बिलग्गिऊण गिरिं । विमलजलकुंडगहणं हवइ वर्ण पंडगं सिहरे ॥४॥ चत्तारि जोयणसया चउणउया चकवालओ रुदै । इगतीस जोयणसया बावट्ठी परिरओ तस्स ।। ५॥” इति, तीर्थकराणामभिषेकार्थाः शिला अभिषेकशिलाः चूलिकायाः पूर्वदक्षिणा
१यतो वर्षधरगिरिखतो योजनात समागादा चतुर्योजनशतान्युद्विवाः सर्वरजममाः ॥१॥ यतः पुनः सलिला: ततः पंचशतगव्यूतान्युट्टेधः पंचव योजनपाताम्युद्विद्धा अश्वस्कन्धनिभाः ॥ २ ॥ ३ विजवानां विष्कम्भो त्रयोदशाधिकानि द्वाविंशतिशतानि वक्षस्काराणां पंचशतानि सलिलाना पंचविंशत्यधिक शर्त ॥१॥ २३ मेरोः पूर्वापरयोहाविशतिः सहस्राणि भवशालगने दक्षिणोत्तरपार्थयोरखनवीयशतानि पुनः॥१॥ पंचैव योजनशतान्पूर्ण गला पंचयोजनशतपृथुसं नंदनं सुमेर
परिक्षिप्य स्थितं रम्यं ॥१॥ मन्दनवनापूर्ण द्वाध्यिातिः सहसागि पंचव शतानि गत्वा नन्दनवनसरक्ष सीमनर्स वने ॥३॥ सोमनसास्पदशिसहखाणि गत्वा Iागिरी विमलजलांडगहन पाण्डकपनं भवति शिसरे ॥४॥चतुर्नवाधिकचतुःशतानि चकपालतया विस्तीर्ण द्विपश्यधिकत्रिशरछतानि तथा परिरबः ॥ ५॥
दीप
अनुक्रम [३२२]
~459~