________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [३०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना-
सूत्रवृत्तिः
सूत्रांक
॥२२५॥
[३०२]
३०४
दीप
परोत्तरासु दिक्षु क्रमेणावगम्या इति, 'उबरिति अग्रे 'विक्खंभेणं ति विस्तरेणेति यथा 'जंबूहीवे दीवे भरहेरव-ट्रा स्थाना० एसु वासेसु' इत्यादिभिः सूत्रः कालादयश्चलिकान्ता अभिहिताः एवं धातकीखण्डस्य पूवार्डे पश्चिमा पुष्करार्द्ध- उद्देशः२ स्यापि पूर्वाद्धे पश्चिमाढ़े च वाच्याः, एकमेरुसम्बद्धवक्तव्यतायाः चतुर्वप्यन्येषु समानत्वाद्, एतदेवाह-एवं'मि-81
द्वीपद्वात्यादि, अमुमेवातिदेशं सहगाथया आह-जंबूहीवेत्यादि, जंबुद्वीपस्येदं जम्बूद्वीपर्क तं वा गच्छतीति जम्बूद्वीपग,
राणि अजम्बूद्वीपे यदिति क्वचित्साठः, अवश्यंभावित्वाद् वाच्यत्वाद्वाऽऽवश्यकं जम्बूद्वीपकावश्यकं जम्बूद्वीपगावश्यकं वा वस्तुजातं, तुः पूरणे, किमादि किमन्तं चेत्याह-कालात् सुषमसुषमालक्षणादारभ्य चूलिका-मंदरचूलिका यावत् यत्तदिति गम्यते धातकीखण्डे पुष्करवरे च द्वीपे यो पूर्वोपरी पाचौं प्रत्येकं पूवार्द्धमपरार्द्ध च तयोः पूर्वापरेषु वर्षेषु वा-क्षेत्रेवन्यू-1 नाधिकं द्रष्टव्यमिति शेष इति ॥
अंबहीवस्स गं दीवस्स चत्तारि दारा पं०२०-विजये वेजयंते जयंते अपराजिते, ते णं दारा पत्तारि जोयणाई विक्वंभण तावतितं चेव पवेसेणं पं०, तत्थ णं चत्तारि देवा महिडीया जाव पलिओवमद्वितीता परिवसंति विजते वेजयंते जयंते अपराजिते (सू०३०३) जंवूहीवे २ मंदरस्स पव्यवस्स दाहिणेणं चुहिमवंतस्स वासहरपव्ययस्स चउसु विदिसासु लवणसमुदं तिनि २ जोयणसयाई ओगाहिता एत्थ णं चत्तारि अंतरदीवा पं० तं०-एगूरूयदीवे आभासियदीवे वेसाणि
॥२२५॥ तदीवे गंगोलियदीवे, तेसुणं दीवेसु चडब्विहा मणुस्सा परिवसंति, तं०-एगूरूता आभासिता वेसाणिता गंगोलिया, तेसिणं दीवाणं पसु विदिसासु लवणसमुदं चत्तारि २ जोयणसयाई ओगाहेत्ता एल्थ णं चत्तारि अंतरदीवा पं० तं०
अनुक्रम [३२२]
ForPPO
~460~