________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [३०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
सूत्रबृत्तिः
प्रत सूत्रांक [३०२]
॥२२४॥
ACTRICALC
डस्य चेणुदेवस्य निवासभूतं, तथा दक्षिणापरस्यां दिशि रत्नोञ्चयकूटं वेलम्बसुखदमित्यपरनामक वेलम्बस्य वायुकुमारेन्द्रस्य स्थाना सम्वन्धि, तथा पूर्वोत्तरस्यां दिशि सर्वरत्नकूट वेणुदालिसुपर्णकुमारेन्द्रस्य, तथा अपरोत्तरस्यां रजसञ्चयकूटं प्रभञ्जना-1 उद्देशः२ | परनामकं प्रभञ्जनवायुकुमारेन्द्रस्येति, एवं चैतद् व्याख्यायते द्वीपसागरप्रज्ञप्तिसङ्ग्रहण्यनुसारेण, यतस्तत्रोक्तम्-15 मानुषोत्त| "दक्षिणपुब्वेण रयणकूडं गरुलस्स वेणुदेवस्स । सब्बरयणं च पुन्बुत्तरेण तं वेणुदालिस्स ॥१॥ रयणस्स अवरपासे है रकूटाःदुतिनिवि समइच्छिऊण कूडाई । कूड वेलबस्स उ विलंबसुयं सया होइ ॥२॥ सबरयणस्स अवरेण तिन्नि समइच्छि- षमसुषऊण कूडाई। कूडं पभंजणरस उ पभजणं आढियं होई ॥३॥" इति, इह चतुःस्थानकानुरोधेन चत्वार्युक्तानि, अ-18मावर्षादि न्यथा अन्यान्यपि द्वादश सन्ति, पूर्वदक्षिणापरोत्तरासु त्रीणि त्रीणि, द्वादशापि चैकैकदेवाधिष्ठितानीति, उकंच- | "पुन्वेण तिन्नि कूडा दाहिणओ तिणि तिण्णि अवरेणं । उत्तरओ तिन्नि भवे चउद्दिसिं माणुसनगस्स ॥१॥” इति । अनन्तरं मानुषोत्तरे कूटद्रव्याणि प्ररूपितानि, अधुना तेनावृतक्षेत्रद्रयाणां चतुःस्थानकावतारं 'जंबूद्दीवेत्यादिना चत्तारि8| मंदरचूलियाओं एतदन्तेन ग्रन्थेनाह-व्यक्तश्चार्य, नवरं, चित्रकूटादीनां वक्षारपळतानां षोडशानामिदं स्वरूपम्"पंचसए बाणउए सोलस य सहस्स दो कलाओ य । विजया १ वक्खारं २ तरनईण ३ तह वणमुहायामो ५॥१॥"
.१ दक्षिणपूर्वस्या रत्नकूटं गदस्य वेणुदेवस्य सर्वरनं च पूर्वोत्तरस्यां तद्वेषुदालिनः ॥ १॥ जल्यापरपा प्रीयपि समतिकम्य कूडानि कूट बेलबस्य तु] निलंबसुखद् सदा भवति ॥२॥ सर्वरनवापरस्यों त्रीणि कूढानि समतिक्रम्य प्रभंजनस्य प्रभंजनं कुट आयं भवति ॥३॥२पूर्वसां त्रीगि हानि दक्षिणमा त्रीणि अपरस्यां त्रीणि उत्तरस्यां त्रीगि भवेयुक्त विद्यमानुषनगस्य ॥१॥ विनवलधिकपंचशतानि पोखश सहखाणिवेच कळे विजया वक्षस्कारा ||२२४।। अन्तर्नयः तथा वनमुखाने बायामेन ॥१॥
| सू०३०२
दीप
अनुक्रम [३२२]
~458~