________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [३०२] + गाथा-१ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३०२]
असणं चत्तारि गाउयसयाई जव्वेहेणं पं०, जंवूहीवे २ मंदरस्स पव्वयस्स पुरथिमेणं सीताए महानदीए उत्तरे कूले पत्तारि वक्खारपव्यया पं० त०-चित्तकूडे पम्हकूडे णलिणकूडे एगसेले, जंबू० मंदर० पुर० सीताए महानदीए दाहिणफूले चत्तारि वक्खारपव्वया पं० २०-तिकूडे वेसमणकूडे अंजणे मातंजणे, जंबू० मंदर. पञ्चस्थिमेणं सीओदाए महानतीए दाहिणकूले चत्वारि वक्खारपब्बता पं० २०-अंकावती पम्हावती आसीबिसे सुहावहे, जंबू० मंदर पर० सीओदाए महाणतीते उत्तरकूले पत्तारि वक्खारपब्वया पं० तं--चंदपव्वते सूरपन्यते देवपबते णागपन्वते, जंबू मदरस्स पध्वयरस पसु विदिसासु चत्तारि बक्खारपब्वया पं००--सोमणसे विजप्पभे गंधमायणे मालवंते, जंबूरीये २ महाविदेहे वासे जहन्नपते चत्तारि अरहंता चत्तारि चकवट्टी चत्तारि बलदेवा चत्वारि वासुदेवा उप्पजिस वा उप्पजति वा उपजिस्संति वा, जंबूरीवे २ मंदरपवते चत्तारि वणा पं००-भरसालवणे नंदणवणे सोमणसवणे पंडगवणे, गंधू० मन्दरे पव्वए पंडगवणे चत्तारि अभिसेगसिलाओ पं० सं०-पंडर्फबलसिला अइपंडुकबलसिला रत्तकंबलसिला अतिरत्तकवलसिला, मंदरचूलिया णं उवरिं चत्तारि ओयणाई विक्वंभेणं पन्नता, एवं धायइसंदीवपुररिछमद्धेवि कालं आदि करेना जाव मंदरचूलियत्ति, एवं जाव पुक्खरवरदीवपञ्चस्छिमद्धे जाप मंदरचूलि
यत्ति-जंबूरीवगावस्सगं तु कालाओ चूलिया जाव । धावइसंडे पुक्खरवरे य पुरवावरे पासे ॥१॥ (सू० ३०२) 'माणुसुत्तरस्से'त्यादि स्फुटं, किन्तु 'चउदिसिन्ति चतसृणां दिशां समाहारश्चतुर्दिक तस्मिंश्चतुर्दिशि, अनुस्वारः प्राकृतत्वादिति, कूटानि-शिखराणि, इह प दिग्ग्रहणेऽपि विदिश्विति द्रष्टव्य, तत्र दक्षिणपूर्वस्यां दिशि रत्नकूट, गरु
दीप
अनुक्रम [३२२]
~457~