________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२९९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२९९]
दीप
श्रीस्थाना-शासव, आदेशनमादेशः-उपचारो व्यवहारः स च बहुतरे प्रधाने वा आदिश्यते देशेऽपि यथा विवक्षितं घृतमभिस- ४ स्थाना०
सूत्र- मीक्ष्य बहुतरे भुके तोके च शेपे उपचारः क्रियते-सर्व घृतं भुक्तं, प्रधानेऽप्युपचारः यथा प्रामप्रधानेषु गतेषु पुरु- उद्देशः २ वृत्तिः पेषु सबों ग्रामो गत इति व्यपदिश्यते इति, अत आदेशतः सर्वमादेशसर्वं उपचारसर्वमित्यर्थः, तथा निरवशेषतया मानुषोत्त
-अपरिशेषव्यक्तिसमाश्रयेण सर्व निरवशेषसर्च, यथा-अनिमिषाः सर्वे देवाः, न हि देवव्यक्तिरनिमिषत्वं काचिद्र कूटाः दु॥२२३॥
व्यभिचरतीत्यर्थः, सर्वत्र ककारः स्वार्थिको द्रष्टव्यः । अनन्तरं सर्वं प्ररूपितं तत्प्रस्तावात् सर्वमनुष्यक्षेत्रपर्यन्तव-18 प्पमसुषतिनि पर्वते सर्वासु तिर्यग्दिक्षु कूटानि प्ररूपयन्नाह
मावर्षादि माणुसुत्तरसणं पव्वयस्स चउदिसि चत्तारि कूडा पं० त०-रयणे रतणुञ्चते सञ्चरयणे रतणसंचये (सू० ३००) जंबडीवे २ भरहेरवतेसु वासेसु तीताते उस्सप्पिणीए सुसमसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था जंधूदीये २ भरहेरवते इमीसे ओसप्पिणीए दूसमसुसमाए समाए जहण्यापए णं चचारि सागरोनमकोडाकोडीओ कालो हुत्था, जंबुद्दीवे २ भरहेरवएसु वासेसु आगमेस्साते उस्सप्पिणीते सुसमसुसमाते समाए चत्तारि सागरोवमकोडाकोटीओ कालो भविस्सइ (सू० ३०१) जंबूरीवे २ देवकुरुउत्तरकुरुवजाओ चत्तारि अकम्मभूमीओ पं० सं०-हेमवते हेरनवते हरिथस्से रम्मगवासे, चत्तारि बट्टवेयडपब्बता पं० सं०-सहावई वियडावई गंधावई मालवंतपरिताते, तत्थ णं चत्तारि देवा महि
1॥२२३॥ द्वितीया जाव पलिओवमद्वितीता परिवसंति, ०-साती पभासे अरुणे पउमे, जंबूहीवे २ महाविदेहे वासे चबिहे पं००-पुनविदेहे अवरविदेहे देवकुरा उत्तरकुरा, सब्वेऽवि णं णिसढणीलवंतवासहरपब्बता चत्तारि जोषणसयाई उड़े
अनुक्रम [३१८]
~456~