________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२९७]
चत्तारि एका पं० सं०-दविए एकते माउ उकते पजते इकते संगहे इकते (सू०२९७) चचारि कती 40दवितकती माउयकती पजयकती संगहकती (सू० २९८) चत्तारि सब्बा पं०२०-नामसम्बए ठवणसम्बए आएससव्वते मिरवसेससब्बते (सू० २९९) एकसयोपेतानि द्रव्यादीनि स्वार्थिककप्रत्ययोपादानादेककानि, तत्र द्रव्यमेवैकक द्रव्यैककं सचित्तादिभेदात् त्रिवि-1 धमिति, 'माउपएकए'त्ति मातृकापदैककम्-एक मातृकापदं, तद्यथा-उप्पन्ने इ वेत्यादि, इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, तद्यथा-उप्पन्ने इ वा विगए इ वा धुवे इ वत्ति, अमूनि च मातृकापदानीव अ आ इत्येवमादीनि सकलशब्दशाखार्थव्यापारव्यापकत्वान्मातृकापदानीति, पर्यायैकक-एकः पर्यायः, पर्यायो विशेषो धर्म इत्यनर्थान्तरं, स चानादिष्टो वर्णादिरादिष्टः कृष्णादिरिति, सहकका शालिरिति, अयमर्थः-सह-समुदायस्तमाश्रित्यैकवचनगर्भशब्दप्रवृत्तिः, तथा चैकोऽपि शालिः शालिरित्युच्यते, बहवोऽपि शालयः शालिरिति, लोके तथादर्शनादिति, कचित्पाठः 'दविए एकए' इत्यादि, तत्र द्रव्ये विषयभूते एकक इत्यादि व्याख्येयमिति । कतीति प्रश्नगर्भापरिच्छेदवत्-| सङ्ख्यावचनो बहुवचनान्तः, तत्र द्रव्याणि च तानि कति च द्रव्यकति कति द्रव्याणीत्यर्थः, द्रव्यविषयो वा कतिशब्दो द्रव्यकतिः, एवं मातृकापदादिष्वपि, नवरं सङ्ग्रहाः शालियवगोधूमा इत्यादि । नाम च तत्सर्वं च नामसर्व सचेतनादेर्वाका वस्तुनो यस्य समिति नाम तन्नामसर्व नाना सर्व सर्व इति वा नाम यस्येति विग्रहाद्-नामशब्दस्य च पूर्वनिपातः, तथा स्थापनया-सर्वमेतदितिकल्पनया अक्षादि द्रव्यं सर्व स्थापनासर्व स्थापनैव वा अक्षादिद्रव्यरूपा सर्व स्थापना
दीप
अनुक्रम [३१६]]
ARERucatunintimall
~455~