________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२९६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२९६]
श्रीस्थाना- वा प्रकृत्यन्तरस्थितौ वा नयनं स स्थितिसङ्कम इति, उक्तं च-"ठिईसंकमोत्ति बुचइ मूलुत्तरपगईओ उ जा हि ठिई। स्थाना. झासूत्र- उचट्टिया व ओवट्टिया व पगई णिया वऽनं ॥१॥” इति, अनुभागसंक्रमोऽप्येवमेव, यदाह-"तत्थङ्कपर्य उज्वटिया उद्देशः२ वृत्तिः भाव ओवट्टिया व अविभागा । अणुभागसंकमो एस अन्नपगई णिया वावि ॥१॥" इति, अकृपयंति-अनुभागसमस्व-13 प्रकृतिव
रूपनिर्धारण, 'अविभाग'त्ति अनुभागाः 'निय'त्ति नीता इति । यत्कर्मद्रव्यमन्यप्रकृतिस्वभावेन परिणाम्यते स प्रदेश- न्धादि ॥ २२२॥ सङ्क्रमः, उक्तथ्य-जं दलियमनपगई णिजइ सो संकमो पएसस्स"इति, निधानं निहितं वा निधत्तं, भावे कर्मणि वा
मापकम्माण वासू० २९६ क्तप्रत्यये निपातनात् , उद्वर्तनापवर्तनावर्जिताना शेषकरणानामयोग्यत्वेन कर्मणोऽवस्थापनमुच्यते, नितरां काचनं-बहन्धन निकाचितं-कर्मणः सर्वकरणानामयोग्यत्वेनावस्थापन, उक्तञ्चोभयसंवादि-"संकमणपि निहत्ती' णस्थि सेसाणि |
वत्ति इयरस्स" इति, निकाचनाकरणस्येति, अथवा पूर्वबद्धस्य कर्मणस्तप्तसमीलितलोहशलाकासम्बन्धसमानं निधत्तं, तप्त| मिलितसंकुट्टितलोहशलाकासम्बन्धसमानं निकाचितमिति, प्रकृत्यादिविशेषस्तूभयत्रापि सामान्यलक्षणानुसारेण नेय इति, दाविशेषतो बन्धादिस्वरूपजिज्ञासुना कर्मप्रकृतिसङ्ग्रहणिरनुसरणीयेति ॥ इहानन्तरमल्पबहुत्वमुक्तं, तत्रात्यन्तमल्पमेकं| शेष त्वपेक्षया बहु इत्यल्पबहुत्वाभिधायिन एककतिसर्वशब्दान् चतुःस्थानकेऽवतारयन् 'चत्तारीत्यादि सूत्रत्रयमाह,
१मूलोत्तरप्रकृतीनां वा स्थितिलस्वा अकर्षणमपकर्षणं प्रकृत्यन्तरस्थितावयनं वा स्थितिसंकम इत्युच्यते ॥१॥ २ तत्रापद (सरूप) उर्तिता या xअपवर्तिता वा अविभागाः । अनुभागसंकम एषः अन्यप्रकृति नीता लाऽपि ॥१॥ ३ यद्दलिकमग्य प्रकृती नीयते स प्रदेशस्य ४ निधत्तवे संक्रमगमपि नास्ति
|॥२२२ निकायनस्य शेषाम्यपि ॥
दीप
अनुक्रम [३१५]
बन्ध, उदय, उदिरणा, उपशमन, उद्वर्तन, प्रकृति-स्थिति आदि विषयस्य व्याख्या
~4544