________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२९६]
दीप
ववीर्यमिति । 'अप्पाबहुए'त्ति अल्पं च-स्तोकं बहु च-प्रभूतमल्पबहु तदावोऽल्पवहुत्वं, दीर्घत्वासंयुक्तत्वे च प्राकृतत्वादिति, प्रकृतिविषयमल्पबहुत्वं बन्धाद्यपेक्षया, यथा सर्वस्तोकप्रकृतिबन्धक उपशान्तमोहादिः, एकविधवन्धकत्वाद्, बहुतरबन्धक उपशमकादिसूक्ष्मसम्परायः, षडिधबन्धकत्वात् , बहुतरवन्धकः सप्तविधवन्धकस्ततोऽष्टविधवन्धक इति, स्थितिविषयमल्पबहुत्वं यथा-"सब्वत्थोवो संजयस्स जहन्नओ ठिइबंधो, एगेंदियवायरपज्जत्तगस्स जहन्नओ ठिइबंधो असंखेजगुणो" इत्यादि, अनुभागं प्रत्यल्पबहुत्वं यथा,-"सैव्वत्थोवाई अणंतगुणवुहिठाणाणि असंखेजगुणवुहिठाणाणि असंखेजगुणाणि जाव अणंतभागवुहिठाणाणि असंखेजगुणाणि" प्रदेशाल्पबहुत्वं यथा-"अहविहवंधगस्स आउयभागो थोवो नामगोयाणं तुलो विसेसाहिओ नाणदंसणावरणंतरायाणं तुल्लो विसेसाहिओ मोहस्स विसेसाहिओ चेयणीयस्स बिसेसाहिओ" इति, यो प्रकृति बनाति जीवः तदनुभावेन प्रकृत्यन्तरस्थं दलिक वीर्यविशेषेण यत्परिणमयति स सङ्कमः, उक्त च-"सो संकमोत्ति भन्नइ जब्बंधणपरिणओ पओगेणं । पययंतररथदलिय परिणामइ तवणुभावे जं ॥१॥” इति, तत्र प्रकृतिसङ्कमा सामान्यलक्षणावगम्य एवेति, मूलप्रकृतीनामुत्तरप्रकृतीनां वा स्थितेर्यदुत्कर्षणं अपकर्षणं
संयतस्य जपन्यः स्थितिबन्धः सर्वलोक: एफेन्द्रियबादरपर्याप्तकस्य जपन्यः स्थितिबन्धः अस्यातगुणः २ अनन्तगुणवृद्धिस्थामानि सबैसोकानि असोयगुणद्धिस्थानान्यसोयगुणानि यावदनन्तभागवृद्धिस्थानान्यसाधेयागानि ३ अष्टविधवंभकला भायुभीगः लोको नामगोत्रयोखल्यो विशेषाधिको ज्ञानदर्शनावरणान्तरायाणां तुल्यो विशेषाधिको मोहस्थ विशेषाधिको वेदनीयस्य विशेषाधिकः ४ यवन्धनपरिणतः प्रयोगेन तदनुभावं प्रकृलान्तरस्थं दलिक परिणमयति यत् स संकम इति भव्यते ॥१॥
5555555
अनुक्रम [३१५]
बन्ध, उदय, उदिरणा, उपशमन, उद्वर्तन, प्रकृति-स्थिति आदि विषयस्य व्याख्या
~453~