________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२९५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
STA+
वृत्तिः
४ स्थाना. उद्देशः२ प्रकृतिव| धादि सू० २९६
सूत्रांक [२९५]
श्रीस्थाना-रसा भवन्ति, आरनालस्थितायफलादिति ।। अनन्तरोदिताः संसारादयो भावाः कर्मवतां भवन्तीति 'चउन्विहे बंधे सूत्र- ४ इत्यादि कर्मप्रकरणमारादेककसूत्रात्
चाउठिवहे बंधे पं० सं०-पगतिबंधे ठितीबंधे अणुभावबंधे पदेसबंधे । चउबिहे उक्कमे पं० सं०-बंधणोवक्कमे उदीरणो
वकमे उवसमणोवषमे विष्परिणामणोवकमे । बंधणोवकमे चउबिहे पं० २०-पगतिबंधणोवफमे वितिबंधणोक्कमे अणु॥२२॥
भाववंधणीवकामे पदेसबंधणोचकमे । उदीरणोवको चउब्विहे पं० २०-पगतीउदीरणोषकमे ठितीउदीरणोक्कमे अणुभावउदीरणोक्कमे पदेसउदीरणोवक्रमे । उवसमणोधकामे चउविहे पं० २०-पगतिउवसामणोक्कमे ठिति. अणु पतेसुवसामणोवधामे । विपरिणामणोक्कमे चउन्विहे पं० ०-पगति ठिती० अणुछ पतेसविप० । चविहे अप्पाबहुए पं. तं०-पगतिअप्पाबहुए ठिति. अणु० पतेसप्पाबहुते । चउब्विहे संकमे पं० सं०-पगतिसंकमे ठिती. अणु० पएससंकमे । चउबिहे णिवत्ते पं० २०-पगतिणिधत्ते ठिती० अणु० पएसणिधत्ते । चउब्बिहे णिकायिते पं० त०-पगतिणिकायिते ठिति० अणु० पएसणिकायिते (सू० २९६) प्रकटं चैतत् , नवरं सकषायत्वात् जीवस्य कर्मणो योग्यानां पुद्गलानां बन्धनम्-आदान बन्धः, तत्र कर्मणः प्रकृतयः-अंशा भेदा ज्ञानावरणीयादयोऽष्टौ तासां प्रकृतेवा-अविशेषितस्य कर्मणो बन्धः प्रकृतिवन्धः, तथा स्थितिःतासामेवावस्थानं जपन्यादिभेदभिन्नं तस्या बन्धो-निर्वर्तनं स्थितिबन्धः, तथा अनुभावो-विपाकः तीब्रादिभेदो रस इत्यर्थस्सस्य बन्धोऽनुभावबन्धः, तथा जीवप्रदेशेषु कर्मप्रदेशानामनन्तानन्तानां प्रतिप्रकृति प्रतिनियतपरिमाणानां
NGAL
दीप
अनुक्रम [३१४]
'बन्ध' शब्दस्य अर्थ एवं भेदा:
~450~