________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२९५] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
+CTEST
प्रत सूत्रांक [२९५]
+
C+
युर्नामगोवादिषु कर्मसूदयगतेषु जीवो नैरयिक इति व्यपदिश्यते, उक्तं च-"नेरइए णं भंते! नेरइपसु उपवजा अ-13 नेरइए नेरइएसु उववजह, गोयमा, नेरइए नेरइएसु उववजह नो अनेरइए नेरइएसु स्ववजइ" इति, ततो नैर-ट्रा यिकस्य संसरणम्-उत्पत्तिदेशगमनमपरापरावस्थागमनं वा नैरयिकसंसारः, अथवा संसरन्ति जीवा यस्मिन्नसौ संसारो | -गतिचतुष्टयं, तत्र नैरयिकस्यानुभूयमानगतिलक्षणः परम्परया चतुर्गतिको वा संसारो नैरयिकसंसार, एवमन्येऽपि ॥ उक्तरूपश्च संसार आयुषि सति भवतीति आयुःसूत्र, तत्र एति च याति चेत्यायु:-कर्मविशेष इति, तत्र येन निरयभवे प्राणी ध्रियते तन्निरयायुरेवमन्यान्यपि, उक्तरूपं चायुर्भवे स्थिति कारयतीति भवसूत्रं, कण्ठ्यं, केवलं भवनं भवः-उत्पत्तिनिरये भवो निरयभवो मनुष्येषु मनुष्याणां वा भवो मनुष्यभवः, एवमन्यावपि । भवेषु च सर्वेष्वाहारका जीवाः इत्याहारसूत्रे, तत्राहियत इत्याहारः अश्यत इत्यशनम्-ओदनादि पीयत इति पानं-सौवीरादि खादः प्रयोजनमस्येति | खादिम-फलवर्गादि स्वादः प्रयोजनमस्येति स्वादिम-ताम्बूलादि, उपस्क्रियतेऽनेनेत्युपस्करो-हिडपवादिस्तेन सम्पन्नोयुक्त उपस्करसम्पन्नः, तथा उपस्करणमुपस्कृतं-पाक इत्यर्थस्तेन सम्पन्न ओदनमण्डकादिः उपस्कृतसम्पन्नः पाठान्तरेण नो उपस्करसम्पन्नो-हिङ्गादिभिरसंस्कृत ओदनादिः, स्वभावेन-पाकं विना सम्पन्न:-सिद्धः द्राक्षादिः स्वभावसम्पन्नः, 'परिजसिय'त्ति पर्युषित-रात्रिपरिवसनं तेन सम्पन्नः पर्युषितसम्पन्न इड्डरिकादिः, यतस्ताः पर्युषितकलनीकृताः अम्ल
१ नैरयिको भवन्त । नैरमिकपूपयते अरयिको नैरपिके पूरपद्यते !, गौतम 1 नरविको नैरयिकेपूत्पद्यते न अमरविको नरयिकैपद्यते ॥
दीप अनुक्रम [३१४]
~449~