________________
आगम
(०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
+
वृत्तिः
प्रत सूत्रांक [२९३]
श्रीस्थाना- च लोभस्य अनन्तानुबन्ध्यादित दवतां जीवानां क्रमेण दृढहीनहीनतरहीनतमानुवन्धत्वात् , तथाहि-कृमिरागरतला स्थाना असूत्र- वस्त्रं दग्धमपि न रागानुबन्ध मुश्चति, तद्भस्मनोऽपि रक्तत्वाद्, एवं यो मृतोऽपि लोभानुबन्धं न मुञ्चति तस्याभिधी
| उद्देश:२ यते लोभः कृमिरागरक्तवस्त्रसमानोऽनन्तानुबन्धी चेति, एवं सर्वत्र भावना कार्येति, फलसूत्र स्पष्टम् , इह कषायमरू-13 संसारादि
पणागाथा:-"जलरेणुपुढविपब्वयराईसरिसो चउब्बिहो कोहो । तिणिसलयाकट्टडियसेलत्थंभोवमो माणो ॥१॥ ॥२१९॥
सू०२९४ मायाऽवलेहिगोमुत्तिमेंढसिंगघणवंसिमूलसमा । लोभो हलिदखंजणकद्दमकिमिरागसारिच्छो ॥२॥ पक्खचउमासवच्छरजावज्जीवाणुगामिणो कमसो। देवनरतिरियनारयगइसाहणहेयवो भणिया ॥३॥” इति ॥ अनन्तरं कषायाः प्ररूपिताः, २९५ कषायैश्च संसारो भवतीति संसारस्वरूपमाह
चउविहे संसारे ५० त०-णेरतियसंसारे जाव देवसंसारे । चउबिहे आउते पं० सं०-णेरतिआउते जाव देवाउते । चबिहे भवे पं० त०-रतियभवे जाव देवभवे (सू० २९४) चउव्यिहे आहारे पं० सं०-असणे पाणे खाइमे
साइमे । चउबिहे आहारे पं० २०--उबक्खरसंपन्ने उवक्खडसंपन्ने सभावसंपन्ने परिजुसियसंपन्ने (सू० २९५) 'चउब्बिहे' इत्यादि व्यक्तं, किन्तु संसरणं संसार:-मनुष्यादिपर्यायान्नारकादिपर्यायगमनमिति, नैरयिकप्रायोग्येष्वा-14
||२१९ जसरेणुपृथ्वीपर्वतराजीसरशचतुर्विधः क्रोधः तिनिघालताकालास्थिकौलस्तम्भोपमो भानः ॥1॥ मायावलेखिकागोमूत्रैडम्यापनशमूलसमा लोभो । DIहरिदाखंजनवादमनिरागसरशः ॥२॥ पक्षचतुर्माससंवत्सरवावज्जीवानुगामिनः क्रमशः देवनरतिर्यभारकगतिसाधनबेतवी भषिताः ॥३॥
CONCTC+S+
दीप
अनुक्रम [३१२]
~448~