________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२९१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [२९१]
दीप अनुक्रम
नामधेजा पं० सं०-तमिति वा तमुकातेति वा अंधकारेति वा महंधकारेति वा। तमुकायस्स ण पत्तारि णामधेजा पं० सं०-लोगंधगारेति वा लोगतमसेति वा देवंधगारेति वा देवतमसेति वा । तमुक्कायस्स चत्तारि नामधेना पं० त०-भातफलिहेति या बातफलिहखोभेति वा देवरन्नेति वा देववूडेति वा । तमुकाते णं चत्तारि कप्पे आवरिता चिट्ठति त०-सोधम्मीसाणं सर्णकुमारमाहिदं (सू० २९१) 'चउहीत्यादि, स्फुट, किन्त्वालपन्-ईषत्प्रथमतया वा जल्पन् संलपन् मिथो भाषणेन नातिकामति-न लवयति निर्ग्रन्धाचारं, "एगो एगिस्थिए सद्धिं नेव चिड़े न संलवे" विशेषतः साध्व्या इत्येवंरूपं, मार्गप्रक्षादीनां पुष्टालम्बनत्वादिति, तत्र मार्ग पृच्छन्, प्रश्नीयसाधम्मिकगृहस्थपुरुषादीनामभावे-हे आयें ! कोऽस्माकमितो गच्छतां मार्ग इत्यादिना क्रमेण मार्ग वा तस्या देशयन्-धर्मशीले! अयं मार्गस्ते इत्यादिना क्रमेण, अशनादि वा ददद्-धर्मशीले! गृहाणेदमशनादीत्येवं, तथा अशनादि दापयन, आर्ये! दापयाम्येतत्तुभ्यं आगच्छेह गृहादावित्यादिविधिनेति । तथा तमस्कार्य तम| इत्यादिभिः शब्दैः व्याहरन्नातिक्रमति भाषाचारं यथार्थत्वादिति तानाह-'तमुक्काये'त्यादि सूत्रत्रयं सुगर्म, नवरं तमसः-अकायपरिणामरूपस्यान्धकारस्य कायः-प्रचयस्तमस्कायो, यो सङ्ख्याततमस्यारुणवराभिधानद्वीपस्य बाह्यवेदिकान्तादरुणोदाख्यं समुद्रं द्विचत्वारिंशद्योजनसहस्राण्यवगाह्योपरितनाजलान्तादेकप्रदेशिकया श्रेण्या समुस्थितः सप्तदशैकविंशत्यधिकानि योजनशतानि ऊर्द्धमुत्पत्य ततः तिर्यक् प्रविस्तृणन् सीधादीश्चतुरो देवलोकानावृत्यो मपि
१ एकाकी एकाग्रिन्या स्त्रिया सार्थ नैव विधुत् नैव संलपेत् ।
~443~