________________
आगम
(०३)
प्रत
सूत्रांक
[२८९]
दीप
अनुक्रम
[३०८]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक [२],
मूलं [ २८९]
स्थान [ ४ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र - [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना
सूत्रवृत्तिः
॥ २१६ ॥
शम्बूकाः-शङ्खाः वामो वामपार्श्वव्यवस्थितत्वात् प्रतिकूलगुणत्वाद्वा, वामावर्त्तः प्रतीतः, एवं दक्षिणावर्त्तोऽपि दक्षिणो दक्षिणपार्श्वनियुक्तत्वादनुकूलगुणत्वाद्वेति, पुरुषस्तु वामः प्रतिकूल स्वभावतया वाम एवावर्त्तते प्रवर्त्तत इति वामावर्त्तो विपरीतप्रवृत्तेरेकः अन्यो वाम एव स्वरूपेण कारणवशाद् दक्षिणावर्त्तः - अनुकूलवृत्तिः, अन्यस्तु दक्षिणोऽनुकूलस्वभावतथा कारणवशात् वामावर्त्तः - अननुकूलवृत्तिरित्येवं चतुर्थोऽपीति, धूमशिखा वामा वामपार्श्ववर्त्तितया अननुकूलस्वभाबतया वा वामत एवावर्त्तते या तथावलनात् सः वामावर्त्ता, स्त्री पुरुषवद् व्याख्येया, कम्बुदृष्टान्ते सत्यपि धूमशिखादिदृष्टान्तानां खीदान्तिके शब्दसाधर्म्येणोपपन्नतरत्वाद् भेदेनोपादानमिति ११ एवमग्निशिखापि १३, वातमण्डलिका-मण्डलेनोप्रवृत्तो वायुरिति, इह च स्त्रियो मालिन्योपतापचापल्यस्वभावा भवन्तीत्यभिप्रायेण तासु धूमशिखादिदृष्टान्तत्रयोपन्यास इति, उक्तख -“चवला मइलणसीला सिणेहपरिपूरियावि तावेइ । दीवयसिहन्न महिला लद्धप्पसरा भयं देइ ॥ १ ॥ इति, १५, वनखण्डस्तु शिखावत्, नवरं वामावर्त्तो वामवलनेन जातत्वाद् वायुना वा तथा धूयमानस्वादिति १६, पुरुषस्तु पूर्ववदिति १७ ॥ अनुकूलस्वभावोऽनुकूलप्रवृत्तिश्चानन्तरं पुरुष उक्तः, एवंभूतश्च निर्ग्रन्थः | सामान्येनानुचितप्रवृत्तावपि न स्वाचारमतिक्रामतीति दर्शयन्नाह
ठाणेहिं जिथे णिग्गंधि आलवमाणे वा संलवमाणे वा णातिकमति तं० पंथं पुच्छमाणे वा १ पंथ देसमाणे वा २ असणं वा पाणं वा खाइमं वा साइमं वा दलेमाणे वा ३ दलावेमाणे वा ३ ( सू० २९० ) तमुकायस्स णं चत्तारि १ चपला मलिनताकरणशीला परिपूरितापि तापयति दीपकशिखेव महिला लब्धप्रसरा भयं ददाति ॥ १ ॥
Education Intimation
For Personal & Pre Only
~442~
१४ स्थाना० उद्देशः २ निर्ग्रन्थ्या सहालापादि सू० २९० तमस्कायः सू० २९१
॥ २१६ ॥
www.january