________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२८९]
मरूवे ४, ७ । चत्तारि संयुका पं० त०-वामे नाममेगे वामावत्ते वामे नाममेगे दाहिणावते दाहिणे नाममेगे वामावत्ते दाहिणे नाममेगे दाहिणावते ८ । एवामेव चत्तारि पुरिसजाया पं० ०-वामे नाममेगे वामावत्ते, र (४) ९। चत्तारि धूमसिहाओ पं० सं०-वामा नाममेगा वामावत्ता ४,१०। एवामेव चत्तारित्वीओ पं० सं०-यामा णाममेगा वामावत्ता ४,११ । चत्तारि अम्गिसिहाओ पं००-वामा णाममेगा वामावत्ता, (ह)४,१२ | एवामेव पचारित्थीले पं० २०-वामा णा (6)४, १३ । चत्तारि वायमंडलिया पं०२०-वामा णाममेगा वामावचा ४, १४, एवामेव चत्तारित्थीओ पं० २०-वामा गाममेगा वामावत्ता ४, १५ । चत्तारि बणसंडा पं०२०-वामे नाम
मेगे वामावत्ते ४, १६, एवामेव चत्तारि पुरिसजाया पं० त०-वामे णाममेगे वामावते, ४, १७ । (सू० २८९) व्यक्तानि, केवलं अलमस्तु-निषेधो भवतु य एवमाह सोऽलमस्त्वित्युच्यते, निषेधक इत्यर्थः, स चात्मनो दुर्णयेषु प्रवर्त्तमानस्यैको निषेधकः, अथवा 'अलमंधु'त्ति समयभाषया समर्थोऽभिधीयते, ततः आत्मनो निग्रहे समर्थः कश्चिदिति, एको मार्ग ऋजुरादावन्तेऽपि ऋजुः अथवा ऋजुः प्रतिभाति तत्त्वतोऽपि ऋजुरेवेति, पुरुषस्तु ऋजुः पूर्वापरकालापेक्षया, अन्तस्तत्त्ववाहिस्तत्त्वापेक्षया वेति, कचित् 'उज्जूनाम एगे उज्जूमणेत्ति पाठा, सोऽपि बहिस्तत्त्वान्तस्तत्त्वापेक्षया व्याख्येयः, क्षेमो नामैको मार्ग आदौ निरुपद्रवतया पुनः क्षेमोऽन्ते तथैव, प्रसिद्धितत्त्वाभ्यां वा, एवं पुरुषोऽपि क्रोधाद्युपद्रवरहिततया क्षेम इति, क्षेमो भावतोऽनुपद्रवत्वेन क्षेमरूप आकारेण मार्गः, पुरुषस्तु प्रथमो भावद्रव्यलिङ्ग| युक्तः साधुः, द्वितीयः कारणिको द्रव्यलिङ्गवर्जितः साधुरेव, तृतीयो निह्नवः, चतुर्थोऽन्यतीर्थिको गृहस्थो वेति, ७,
दीप अनुक्रम [३०८]
wwwanmalay
~441~