________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
२८८]
श्रीस्थाना- गर्दा, तथा विचिकिप्सामि-शङ्क अशङ्कनीयानपि जिनभाषितभावान गुर्वादीन् वा दोषवत्तयेत्येवंप्रकारा अपि गर्दा स्व-३४ स्थाना० असूत्र- दोषप्रतिपत्तिरूपत्वादेवेति, तथा यत्किञ्चन साधूनामनुचितं तदिच्छामि-साक्षादकरणेऽपि मनसाऽभिलपामि, इह मकार उद्देशः २ वृत्तिः । आगमिकः प्राकृतत्वादिति, अथवा यत्किञ्चन साधुकृत्यमाश्रित्य मिथ्या--विपर्यस्तोऽस्मि-भवामि मिध्याकरोमि वा मि- पुरुषाणा
साथ्ययामीति, 'मिच्छामि'म्लेच्छवदाचरामि वा म्लेच्छामीति मिच्छामि, शेषं पूर्ववत् , तथा असदनुष्ठानप्रवृत्तः सन् प्रेरितःगमलमस्त्वा॥ २१५॥
सन् केनापि स्वकीयचित्तसमाधानार्थ वा स्वकीयासदनुष्ठानसमर्थनाय क्लिष्टचित्ततयैवं प्ररूपयामि भावयामि वा, यदुत-13/दिचतुर्भगी एवमपि प्रज्ञप्तिः-प्ररूपणाऽस्ति जिनागमे, पाठान्तरे त्वेवमपि प्रज्ञप्तोऽयं भाव इत्यस्थानाभिनिवेशी उत्सूत्रप्ररूपको वाहमित्येका गो, एवं स्वदोषप्रतिपत्तिरूपा गहरे सर्वत्रेति ॥ गर्दा च दोषवर्जकस्यैव सम्यग् भवति नेतरस्येति दोषवर्जकजीवस्वरूपनिरूपणाय सप्तदश चतुर्भङ्गी सूत्राणि
चत्तारि पुरिसजाया पं० सं०-अप्पणो नाममेगे अलमंथू भवति णो परस्स परस्स नाममेगे अलमंथू भवति णो अप्पणो एगे अप्पणोवि अलमंथू भवति परस्सवि एगे नो अपणो अलमंथू भवति णो परस्स १ । चत्तारि मग्गा पं० तं०--उज्जू नाममेगे उज्जू उज्जू नाममेगे, बंके बंके नाममेगे उजू के नाममेगे 4के २ । एवामेव चत्तारि पुरिसजाया पं० सं०---उजू नाममेगे उज्जू ४, ३ । चत्तारि मग्गा पं० त०-खेमे नाममेगे खेमे खेमे णाममेगे अखेमे हू (४), ४ । एवामेव चचारि पुरिसजाता पं० २०-खेमे णाममेगे खेमे, ह (४), ५ । चत्तारि मग्गा पं० सं०
M॥२१५॥ खेमे णाममेगे खेमरूवे, खेमे णाममेगे अखेमरूवे ४, ६ । एवामेव चचारि पुरिसजाया पं० सं०-खेमे नाममेगे खे
दीप अनुक्रम [३०७]
54
~440~