________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२८८]
SEARCRACCX
चास्योक्तपरिणामस्य गर्हायाः कारणत्वेन कारणे कार्योपचाराद् गाँसमानफलत्वाश द्रष्टव्यमिति, अभिधीयते हि भग-1 बत्याम्-"निग्गथे णं गाहावइकुलं पिंडवायपडियाए [पिण्डलाभप्रतिज्ञयेत्यर्थः>, पविठेणं अन्नयरे अकिच्चट्ठाणे पडि-18 | सेविए, तस्स णं एवं भवइ-इहेब ताव अहं एयरस ठाणस्स आलोएमि पडिकमामि निंदामि जाव पडिवजामि, तओ। |पच्छा थेराणं अंतियं आलोइस्सामि से य संपहिए असंपत्ते अप्पणा य पुध्वमेव कालं करेजा से पण भंते ! किं आरा-1
हए विराहए, गोयमा! आराहए नो विराहए"त्ति, तथा वितिगिच्छामित्ति वीति-विशेषेण विविधप्रकारैर्वा चिकि|त्सामि-प्रतिकरोमि निराकरोमि गहणीयान् दोषान इतीत्येवं विकल्पात्मिका एकाउन्या गहाँ, तत एवेति, तथा 'ज
किंचिमिच्छामीति'त्ति यत्किश्शनानुचितं तन्मिथ्या-विपरीतं दुष्ठ मे-मम इत्येवंवासनागर्भवचनरूपा एकाऽन्या गर्दा,। द एवंस्वरूपत्वादेव गर्हायाः, तथा 'एवमपीति अनेनापि-स्वदोषगहणप्रकारेणापि प्रज्ञता-अभिहिता जिनैर्दोषशुद्धिरिति
प्रतिपत्तिरेका गर्हा, एवंविधप्रतिपत्तेहीकारणत्वादिति, 'एवंपि पन्नत्तेगा गरहे'ति पाठे व्याख्यानमिदम्, 'एवंपि पनत्ते एगा' इति पाठे विदं-यत्किश्शनावचं तन्मिथ्येत्येवं प्रतिपत्तव्यमित्येवमपि प्रज्ञप्ते-प्ररूपिते सत्येका गहीं भवति, एवंविधप्ररूपणायाः प्रज्ञापनीयस्य गहाँकारणत्वात् , अथवा उपसंपद्ये-प्रतिषेधाम्यहमतिचारानित्येवं स्वदोषप्रतिपत्तिरेका
१ निम्रन्यो गृहपतिकुल पिडादानप्रतिक्षया प्रविष्टोऽन्यतरत् अवस्था प्रतिनितं, तस्यैवं भवति-दहव तावदहमेतस्य स्थानस्यालोचयामि प्रतिकाम्यामि निन्दामि यावत्प्रतिपये ततः पवारस्थ विराणामन्तिके आलोचयिष्यामि,सच संप्रस्थितोऽसंप्राप्त आत्मना च पूर्वमेव कालं कुर्यात् स भदन्त ! किमाराधको विराधकः, गौतम | आराधको न पिराधकः ।।
दीप अनुक्रम [३०७]
*
*
~439~